Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir नृपति ४ द्धाश्च तथैव भोजिताः ततोऽपरैरपि तदंश्यैः श्रीअजितनाथं यावत् श्राद्धा गौरविताःते च मा हन मा हन कामदेवल इति पाठात्काले ब्राह्मणा इति आख्याताः। तेषां वंशेऽसंख्ये काले गते तव पूर्वभवे तव प्राप्तिवैश्मिकः ॥६॥ सोमशर्मवाश्मणोऽभूत् । यस्य वाला क्षेत्रे भवद्भ्यां पूर्वभवे शप्ताः । स च विप्रः क्रियावानपि कुसंसगों न्मांसलुब्धः स्वभार्या प्रोचे-" नित्यं मत्कृते मांसं प्रक्तव्यम् ।" सा च तथा करोति । अन्यदा रात्री संस्कृतमयूरमांसे मार्जारभक्षितेऽन्यमांसालाभेनाथवालं मृतं संस्कृत्य ददौ। विप्रश्चापूर्वस्वादात्तज्ज्ञात्वा महामांसलुब्धः प्रत्यहं बालं घ्नन् राज्ञा निर्वासितोऽरण्ये पलादो जातः । एकदा पथि गच्छतः साधून हन्तुं धावितः । साधुभिश्च परमेष्ठिपाठात् स्तम्भितः प्रबोधितो नमस्कारं पाठितच, हिंसा मुत्तवा गिरिगुहायां | स्थितो लोकात्वा हतः परमेष्ठिमंत्रध्यानात्स्वर्ग च गतः, सोऽयम् । ममैषा कुतो देवद्धिरिति ज्ञानोपयोगानमस्कारफलं ज्ञात्वाऽत्रास्मान्नन्तुमागतः । त्वां प्राग्भवमित्रं निरीक्ष्य नमस्कारमाहात्म्यज्ञापनार्थ स्वपूर्वभवमस्मानप्राक्षीत् । अथ श्रीसूरदेवो राजा केवलिमुखादिति श्रुत्वा चमत्कृतचित्तोऽचिन्तयत्-"अहो श्रीनमस्कारस्य महिमा, यद् ध्यानादेवंविधो बालहत्याकारकोऽपि स्वर्ग गतः । तदेतदेव ध्यायते ।" इति विचिन्त्य नमस्कारस्य स्वरूप-फल-जापविधीन् प्रपच्छ केवली प्राह रागबोसकसाए इदियाणि य पचवि । परीसहे उवसग्गे नामयंता नमोऽरिहा ॥ ARSAAHE AWARUPECTOBAE%E For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52