Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir SAARCBIRHABAR अथ च पृथिवीपतिः सपत्नीकोऽपि महता संवेगरङ्गेण पूर्वभवाचीर्ण स्वकीयदुश्चरितं सर्व सम्यगालोच्या तादृशेभ्यः पापेभ्योऽपुनःकरणेन निज मनः संकोच्य केवलिप्रोक्तं प्रायश्चित्तं प्रतिपद्य सद्यः सम्यत्तवालङ्कृतं श्रावकधर्म स्वीकृत्य महाभक्त्या भगवन्तं नमस्कृत्य यावत्पुरं प्रति प्रचलति, तावत्पुरः प्रादुर्भूतः प्रभूतभूषणभरभासूरः कोऽपि सूरः। सच व्यस्य ! पश्य पश्य कीदृशः श्रीपञ्चपरमेष्टिमहामंत्रस्य प्रभावः, कस्य नाम नाश्चर्य कुरुते विविध मे चरित्रम्, तदागच्छ स्वच्छमते ! भगवन्तमेव पृच्छ, अनपत्यतादुःखस्य जलाञ्जलिं यच्छ। भास्वति सन्धिकारतिरस्कारं कुर्वति कोऽर्थः प्रदीपेन, इति भूपति बाहौ धृत्वा श्रीकेवलिनः प्रदक्षिणात्रयं दवा भूतलमिलभालं भत्तया भगवन्तं प्रणम्य सम्यग् योजिताअलिप्रपच्छ निजपूर्वभवोदन्तम् । केवली पाह"अत्रैव जम्बूद्वीपे भरतक्षेत्रेऽयोध्यायां प्रथमतीर्थकरश्रीऋषभपुत्रः श्रीभरतश्चक्रवर्ती बभूव । स चान्यदा श्राद्धानाकार्याचप्रभृति मदावासे भोज्यं नित्यम्, धर्मध्यानं कार्यम् । “जितो भवान्, वर्द्धते भयं, तस्मान्माहन, मा हन इत्यादि ममादर्श रूपं पश्यतोऽग्रे पठनीयम्" इत्यादिशत् । तेषु च तथा कुर्वत्सु प्रत्यहं भो. तारो वर्द्धन्ते. ततस्तेषां संख्या न लभ्यते, अतो वयं किं कुर्म इति सूपकारैविज्ञप्तः सम्यग्धर्म परीक्षां कृत्वा शुद्धश्राद्धानां हृदये काकिणीरत्नेन रेखात्रयं चक्री चक्रे । तत्पठनार्थमार्यवेदान् विधाय षट्क्षण्मासातिक८ मेषु परीक्षा चाकरोत् । भरतेऽथ मोक्ष प्राप्ते तस्याष्टसंतानिभिरादित्ययशोमुख्यैर्भरताई भुक्तम् । ते श्रा SUHABAR For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52