Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir STARRIERSEASEX धिग आवाभ्याम्, कीवर दुष्टु भाषितम् । नातः परं मनसापिकस्याप्युपरि विरूपं चिन्तयिष्याव: । प्रभो ! प्रसाद कुरु, प्रायश्चित्तं देहि, अस्मान्महापापानिस्तारय, इति पुनःपुनर्वदन्ती मनाशुद्धयाऽऽत्मानं निन्दन्ती टू केवलिनं प्रणेमतुः। केवल्यप्यवोचत् मुखेन बध्यते कर्म, तद्विपाकस्तु दुस्तरः। हसन्ती गर्भमादत्ते. रुदन्ती तं विमुञ्चति ॥१॥ न किश्च-स्पृष्ट-बद्ध-निद्धत्त-निकाचितभेदाच्चतुर्विधमिदं कर्म तत्र यथा सूचिकापुञ्जः पृथिव्यां मुक्तार परस्परं स्पृष्टस्तावदेव पिण्डितस्तिष्ठति, यावत्कस्य करः क्रमो वा न लगति, तस्मिन् पुनर्लग्ने विशरारुभावं भजते । एवं यत्कर्म सोपयोगस्यापि सहसाकारेण लग्नमालोचनामात्रेणापि निलीयते तत्स्पृष्टमुच्यते । स एव शुचीराशिर्दवरकबद्धः करांहिस्पर्शेऽपि न पृथग्भावं याति, किन्तु बन्धे छोटिते सति । एवं कथादिप्रमादाजातप्राणातिपातादिदोषैनिंबई यत्कर्मालोचनाप्रतिक्रमणाभ्यां क्षीयते तद् बद्धमुच्यते । स एव शूचीसमुदायो बन्धबद्धो यथा यथा चिरं तिष्ठति तथा तथा तासां काडून मिथो बद्ध इव जातो बन्धे छोटितेऽपि नहि पार्थक्यं प्राप्नोति, किन्तु तैलम्रक्षणाग्नितापलोष्टघर्षणादिबहूपक्रमेण । एवं गत् कर्म धावन वल्गनादिदर्पणो. पेत्य करणरूपाकुहिकया वोपार्जितं चिरमनालोचितत्वाज्जीवप्रदेशः सह गाढं निबद्ध तीव्रपकात्तापनिन्दागुरुदत्तघोरषाण्मासादिकादितपसा प्रलीयते तनिधत्तमभिधीयते । तथा स एव सूचीकलापोऽग्निमातो लोहघनकुहितो लोहमयपिण्डभावं प्रासो बहुनाऽप्युपक्रमेण पृथक्त्वं नैव याति, किन्तु यथा लोहपिण्डः कृतस्त For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52