Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नृपति कथा
कामदेव
सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरंपरा ।
नृपकुले गुरुता विमलं यशो भवति धर्मतरोः फलमीदृशम् ॥१॥ तथा--यहोर्भाग्यमनाथता विकलता नीचे कुले जन्मता दारिद्रयं स्वजनाच्च यत्परिभवो दौस्थ्यं परप्रेष्यता। पुत्राप्राप्तिरनिवृत्तिः कुशयनं कुस्त्री कुभुक्तं रुजः सर्व पापमहीरुहस्य महतो व्यक्तं फलं दृश्यते ॥२॥
इत्यादि । ततश्चैतां देशनां श्रुत्वा महीपालो मुनीश्वरं नत्वाऽमाक्षीत्-" भगवन् ! केन कर्मणा मम देव्याश्वानपत्यता दुःखम् ।" केवली प्रोवाच--" राजन् ! अत्रैव दीपेऽत्रैव क्षेत्रेऽचलग्रामे विक्रमः कौटुम्बिको ४ विक्रमदेवी भार्या, तयोरपत्यानि प्रातिवेश्मिकब्राह्मणबालैः सह क्रीडन्ति । अन्यदा निष्पन्न कृषिकर्मयो
क्षणाय तौ क्षेत्रं गतौ। निजबालैः सह विप्रवालान् फलिकाचिर्भटादि भक्षयतो दृष्ट्वा महाकोपादूचतु:-- * रे रे ! दुराचाराः केनाकारिता भवन्तः, सर्वमपि क्षेत्रं भक्षितम्, यत्क्रियते युष्माकं तत्सर्वमपि स्तोकम्, 5 परं किं क्रियते ? प्रातिवेश्मिकत्वदाक्षिण्यं महत्, रक्षकस्यापि प्रतिवेश्मिकापत्यानि भवन्ति, इति॥" पु नः पुनर्भणनात्सन्तानान्तरायकर्म बद्धम् । अज्ञानभावान्न पश्चातापः कृतो न चालोचितम् । ततो गृहं गताभ्यां ताभ्यां कदाचिन्मासोपवासिमुनेतसिना संयुतं पायसं भावभक्त्या दत्वा भोगफलं कर्मोपार्जितम् । तेनेदं युवाभ्यां राज्यं प्राप्तम्, सन्तानान्तरायकर्मणा चानपत्यतादुःखमिति ।" केवलिवचसा निजं पूर्वभवं ४ श्रुत्वा राजा राज्ञी चाहो अज्ञानभावात्कथं जीवा लीलयैव कर्मबन्धं कृत्वाऽऽत्मानं क्लेशसागरे पातयन्ति ।धिग्
MARRIA
BALASHUGUS
यक्रियते
भवन्ति, इतिता
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52