________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
-3GRA
LAKER
इत्यादिमहाशोकसंकुलचिता चिन्ताकल्लोललोलितजीविता महाऽऽत्तध्यानपतिता भूमिकानिवेशितदृष्टिः करतलन्यस्तमुखी पादाङ्गष्ठेन पृथिवीं खनन्ती दी?ष्णनिःश्वासरोष्ठसंपुट धमन्ती स्थूलस्थूलाश्रुधाराभिभू
तलं सिञ्चन्ती यावता सूरकान्ता राज्ञी महादुःखमनुभवति, तावता तस्याः परिवारमुखेन तत्पट्टमहादेवीदुःख : ६ विज्ञाय विच्छायवदनः समुत्सुकमनाः सूरदेवो राजा झटिति सिंहासनं मुक्तवा त्वरितत्वरितपदैस्तत्र समागतो दुःखपूरपूरितचित्तामधोमुखी देवी निरीक्ष्य करे धृत्वा पुरः स्थित्वा हा देवि ! कस्मादकस्मादसावेतावान् शोकः क्रियमाणोऽस्ति इत्यवादीत् ।
राज्ञी च महादुःखचिन्तासंकुचितलोचने सहसोन्मील्य पुरःस्थितं प्राणप्रियं विलोक्य हा ? पादावधा. रितः पृथ्वीपतिरपि न ज्ञातः शून्यतया, न च कुलस्त्रीसमुचितोऽभ्युत्थानादिविनयः सत्यापितः, इति दग्धो परि स्फोटकतुल्यं दुःखोपरि दुःख बिभ्रती सहसाभ्युत्थाय प्राणप्रियपादयोलॊचने दत्वा सूर्यास्ते कमलिनीवर मुकुलितमुखी पूर्ववदेवास्तोकशोकक्लेशमनुभवन्ती योजिताञ्जलिः पुरतः पाञ्चालिकेव निश्चलाऽतिष्ठत् । ___अथ राजा निजवस्त्राञ्चलेन राज्ञीनेत्रे प्रमाय स्नेहसारया सुधामधुरया वाचा प्रोवाच-“देवि ! कोऽयमाक- | स्मिकः शोकः, न पश्यामि खलु मनागपि शोकहेतुम् । यतस्तव पितुहे कुशलिनी मातापितरौ, विजयिनो बान्धवाः, सुखवान् सकलस्वजनलोकः । अत्रापि मयि सुप्रसन्ने को नाम किङ्कर इव तवादेश नो कुरुते, को नाम मनसाऽपि त्वयि वैरूप्यं चिन्तयति, के नाम मनोरथास्तव न पूर्यन्ते। एवं सति वद देवि ! किं ते दुखम् ?
%C15454
49-65.
For Private and Personal Use Only