Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
Catalog link: https://jainqq.org/explore/020434/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww // zrI hemacandrAcAryagranthAvalI naM 18 // ___ zrImadAcArya zrImerutuMgasUriviracitA zrutajJAnArAdhanavirAdhanaphalapradarzikA kAmadevanapatikathA zrIpaTTanasthaphophalIyApATakavAstavya- zAha bApulAla mUlacanda dravyasahAyenapaTTanasyazrIhemacandrAcAryasabhAyAH sekreTarI " zAha jagajIvana uttamacanda zAha laherubhAi bhogIlAlabhyA" prakAzitA zrAvakapaNDita vIracandra-prabhudAsAbhyAM ca saMzodhitA 6666666666666666666660 zrI ahamadAbAda ghIkAMTAbADo antargata jaina eDavokeTa mudraNAlaye " zA vADIlAla bApulAla " ityanena mudritA vikrama saM 1984 vIra saM 2454 sana 1928 WW pATaNa mUlyama .-6-. pratayaH 300 MI WOWWorymshimship smsfy to timoto sim to flm simamimmissiwww xiswwwwwwwwwwwwwwwww For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org || oM arham // // zrImadAcArya zrImerutuGgasUriviracitA zrutajJAnArAdhanavirAdhanaphalapradarzikA kAmadeva nRpati kathA // jayati kA tipUrtisuradrumaH, suranaroraganAthanatakramaH / kuzalapadmavikAzadinezvaraH sumatipAragataH paramezvaraH // 1 // Acharya Shri Kailassagarsuri Gyanmandir iha kila sakalasAmagrIsaMpUrNa mAnuSaM bhavamavApya bhuktimuktisukha siddhaye puNyameva vidheyam / puNyaM ca jJAnAt, jJAnaM ca gurUpadezAt, gurUpadezazca zAstrAt, zAstrasya ca pustakAdhAraH / ataH sarvakSetre pustaka meva pradhAnaM puNyakSetram | yaduktam- sarvakSetreSu puNyasya pustakakSetramuttamam / yadanyasarvapuNyAnAM jAyate'smAdvyavasthitiH // 1 // kiJca paJcAnAmapi jJAnAnAM madhye zrutajJAnameva deva-dAnava-mAnavapratibodhakAritvAnmuravyam, taca pustakagajAdhirUDhameva rAjalIlAmanubhavajjagati vijayate / uktaM ca 1 For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 195 kAmadeva nRpati // 1 // SIN- kathA "jAtA paJca matizrutAvadhimanaHkaivalyaputrAH prabhoH, tanmadhye zrutanandano bhagavatA saMsthApitaH sve pde| aGgopAGgayutazca pustakagajAdhyArohalabdhodayaH, siddhAntAbhidhabhUpatirgaNadharAmAtyazciraM nandatAt // 1 // " ato jJAnasya pustakasya ca yathAzakti bhaktiH kAryA / yathA'mutra paratra ca sarvasaukhyasaMpattiH syAt / sakalakalAzca vilasanti / yazca jJAnapustakayorAzAtanAM karoti,sa nibiDajJAnAvaraNIyakarma baddhvA'nekaduHkhavi bhAgI mahAmUrkhazca jAyate, yathA kAmadevaH / yadi ca pazcAdapi jJAna pustakayobhaktiM karoti, tadA sukhI bhogI vidvAMzca bhavati, yathA sa eva kAmadevaH pazcAtprauDharAjya-pratApa-vidyA-kalA-pAtraM jAtaH / tathA yadi ko'pijIvo janmato'pi yAvajIvaM sarvaprakArAnamArAdhayati, tadA sarvadeva sa sarvasaukhyapAtraM syAt mahAprAjJahU~ zca, yathA kAmadevasyaiva bhAryA'bhaGgurabhAgyA saubhAgyamaJjarI / tathAhi atraiva jambUdvIpe bharatakSetre zrIpaJcamatIrthakarazrIsumatinAthavArake'yodhyA nAma nagarI vartate / pUrva prabhuzrIRSabhasya rAjya-prAjyapratiSThAsamaye nirIkSya / vinItalokAn bharate vinIte-tyAravyAM purI sthApitavAn hariryAm // 1 // asaMkhyakAle'tigate vipkss-lkssryodhysphuttviirkotteH| nivAsabhAvAdatha sApyayodhye-tyAkhyA kSitau lakSaNayA prapede // 1 // tasyAmayodhyAnagaryA varyA zujAladedIpyamAnabhAlaH prabalaparAkramAkAntabhUpAlA pratyarthisArthikAlaH BAPESHABC RECOR For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir samujjvalAzeSaguNavizAla: zrIsUradevanAmA mahIpAlaH prAjyaM sAmrAjyaM bhungkte| yasya pratApatapanaH sphuTabhAsurazrIH, saMpUrNamaNDalayazaHzazabhRcca saumyaH / dvau saMgatAviha tiraskurutastamAMsi, nityaM jagatsu kila kasya na citrametat // 1 // tasya ca kAntA sahajanirmalasvAntA pApamArgacalanaM prati parizrAntA zItalazIlacchAyAtarutalavizrA. ntA paTTadevI sUrakAntA / sA ca bhattaH prasAdena sakalasaMsArasukhAni bhuJjAnApi pUrvakRtakarmavazAdapatyasukhaM na pApa / anyadA manomudA krIDA) nijAvAsadvArikayA'zokavanikAmadhyaM gatvA azoka-punAga-nAga-priyA-pATalA-sahakArasAravRkSalakSmI vilokamAnA prauDhaprAsAdamadhye kAmadevapratimAM praNamya gavAkSe zItalA. nilpaanaayopvissttaa| atha dRSTA'nayA gavAkSavivareNa vilokamAnayA taratale nijabAlakAn khelayantI kukkuTI / tadyathAcaraNaggeNaM bhUmi vilihantI bAlae paloyaMtI / pakkhehiM cchAyaMtI piTThIe puNovi rovNtii||1|| muhamajjhe niyayamuhaM pakkhiviya puNo puNo cuNiM ditI / kukukuravaM kuvvatI kIlaMtI kukkuDI dihaa||2|| ___ atha rAjJI nijabAlaiH krIDantIM kukkuTIM dRSTvA'napatyatAduHkhaM smRtvA mahAduHkhArtA manasyevaM ci-3 ntayAmAsa / dhanyA'sau tirazcyapi kukkuTI, yA sadA nijApatya krIDAsukhamanubhavati / yataH te dhannA jANa gharagaNammi dIsaMti dhUlidhavalAI / uTheMta paData raData ceva dotinni DibhAI // 1 // CAREERSAAS GIRCRACK For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir kAmadeva // 2 // nRpati kathA. BIRBALHASHA AMREKADASTRAMROHIB athavA-yatra nAsti guNagauravapUjA, yatra na svjnsnggtiruccaiH| yatra no laghuladhUni zizUni, hanta tAnyapi gRhANi gRhANi // 2 // kizca-aputrasya gRhaM zUnya, dizaH zUnyA hybaandhvaaH| mUrkhasya hRdayaM zUnyaM, sarvazUnya daridratA // 3 // toyaM vinA taTAkaH, surendra vinA nAkaH, nyAyaM vinA bhUmAna, dAnaM vinA zrImAn, vinayaM vinA ziSyaH, patra-puSpa-phalAni vinA vRkSaH, prajJAM vinA chAtraH, jIvaM vinA gAtram, ghrANaM vinA yathA na zobhate vadanaM, tathA putraM vinA sadanam / ataH sarvathA mandabhAgyA'ham, yA'nekabhUpAlapraNatapAdAravindamahAnarezvaraprasAdapAtramapi bhUtvA cintitamAtropasthitasakalavastUni labhamAnA'pi manAgapi nApatyasukhaM prApnomi / tataH kiM kArya prAjyena rAjyena, kiM kAryamanekasAranivezena mahAdezena, kiM kArya manohAreNa nagareNa, kiM kArya savasundarasvarUpeNa rUpeNa, kiM kArya kalpadrumAnuvAdena mahArAjaprasAdena, kiM kAryamudAraiH zRGgAraiH, kiM kAryamanu kUlaiH dukulaiH, kiM kArya sarvarAgamUlaistAmbUlaiH, ki kAryamaparairapi sphAraralaMkAraH, kiM kArya snehagehena dehena. hA ki kArya bhavyenApi jIvitavyena, sarvathA na zaknomi kvApi sthAtum, pakvavAlukamiva sphuTati me hRdayaM hai mahAdaHkhena, kiM karomi, kva gacchAmi, kasyAgre kathayAmi / hA mAtaH! kimahaM jAtA hA pitaH! pAlitA'smi kim / hA bhartaH ! pariNItA kiM yadeva duHkhitA'bhavam // 1 // jholI dhruTI ki na mUha kina hua chAraha puMja / na sahata jima hUM evaMDI dUSa davAmala guMja // 2 // For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org -3GRA LAKER ityAdimahAzokasaMkulacitA cintAkallolalolitajIvitA mahA''ttadhyAnapatitA bhUmikAnivezitadRSTiH karatalanyastamukhI pAdAGgaSThena pRthivIM khanantI dI?SNaniHzvAsaroSThasaMpuTa dhamantI sthUlasthUlAzrudhArAbhibhU talaM siJcantI yAvatA sUrakAntA rAjJI mahAduHkhamanubhavati, tAvatA tasyAH parivAramukhena tatpaTTamahAdevIduHkha : 6 vijJAya vicchAyavadanaH samutsukamanAH sUradevo rAjA jhaTiti siMhAsanaM muktavA tvaritatvaritapadaistatra samAgato duHkhapUrapUritacittAmadhomukhI devI nirIkSya kare dhRtvA puraH sthitvA hA devi ! kasmAdakasmAdasAvetAvAn zokaH kriyamANo'sti ityavAdIt / rAjJI ca mahAduHkhacintAsaMkucitalocane sahasonmIlya puraHsthitaM prANapriyaM vilokya hA ? pAdAvadhA. ritaH pRthvIpatirapi na jJAtaH zUnyatayA, na ca kulastrIsamucito'bhyutthAnAdivinayaH satyApitaH, iti dagdho pari sphoTakatulyaM duHkhopari duHkha bibhratI sahasAbhyutthAya praannpriypaadyolocne datvA sUryAste kamalinIvara mukulitamukhI pUrvavadevAstokazokaklezamanubhavantI yojitAJjaliH purataH pAJcAlikeva nizcalA'tiSThat / ___atha rAjA nijavastrAJcalena rAjJInetre pramAya snehasArayA sudhAmadhurayA vAcA provAca-"devi ! ko'yamAka- | smikaH zokaH, na pazyAmi khalu manAgapi zokahetum / yatastava pituhe kuzalinI mAtApitarau, vijayino bAndhavAH, sukhavAn sakalasvajanalokaH / atrApi mayi suprasanne ko nAma kiGkara iva tavAdeza no kurute, ko nAma manasA'pi tvayi vairUpyaM cintayati, ke nAma manorathAstava na puurynte| evaM sati vada devi ! kiM te dukham ? %C15454 49-65. For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kAmadeva // 3 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devaM bASpatadarpaNa iva dRzyate vicchAyavadanam, jalaklinnavastrAdiva galanti netradvayAdavindavaH, davAnalAliSTakASThamiva dahyate hRdayam, grISmAtapataptavAlukA iva jAjvalyante'GgAni nidrAM gatasyeva dhatte zUnyatAM manaH, tadAzu muJca maunam, brUhi zokakAraNam / " ityevaM mahAgrahapUrvakaM punaH punaH pRcchati pRthvInAthe niHzvasya gadgadasvaraM kathamapyuvAca devI- " hA niSputrA'haM mandabhAgyA " iti / tacca zrutvA nirmaladarpaNatale puraHsthapadAvat tatkAlaM hRdaye saMkrAnta sakala duHkha zrIsUradevaH suciraM vimRzya snehalayA dRzA dugdhadhArayeva siJcanuvAca " devi ! prANapriye ! ahamapi jAne AtmIye mahAzalyametat / yataH- kuladIpakamekaM nandanaM vinA mUlatostcchadyante sarve dharmakarmamArgAH / pralIyante vardhamAnottarottaramanorathAH / nazyanti pUrvajapuNyaprabandhAH / paraM kiM kriyate ? na kopi pratimallaH karmaNAm / yaduktam dyAvadyAzayena kRtaM karma zubhAzubham / tattAnanttAdRzaM karma phalatyeva na saMzayaH // 1 // kicaudayati yadi bhAnuH pazcimAyAM kadAcit pracalati yadi meruH zItatAM yAti vahniH / vikasati yadi padmaM parvatAgre zilAyAM / na ca bhavati hi mithyA bhAvinI karmarekhA // 2 // apica, yadbhAvyaM tadbhavatyeva, nAbhAvyaM tu bhavetkvacit / valmikAdindracApaH syAnna tu ratnAkarAdapi // 3 // tato devi ! mA rodI:, dhIrA bhava, manaHprasattiM bhaja, sarva bhavyaM bhAvi, " / iti rAjJovacanaM zrutvA kiMcitsA roSeva jagAda devI - " nAtha ! maivamudAsInaM vaco'vocaH / nahi vicakSaNena bhavitavyaikacittena bhAvyam / kintu kArya For Private and Personal Use Only nRpati kathA // 3 Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra cha www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir siddhi vAJchatA yathocitopakramaH kAryaH / uktaM ca upakramAdeva hi kAryasiddhirupakramAdeva kuTumbavRddhiH / upakramAdeva hi kaSTabhaGga upakramAdeva hitArthasaGgaH // 1 // tato mahArAja ! naimittakAn pRccha, tIrthAni gaccha, dAnAni yaccha, tapAMsi tapyasva, mantrAn jaJjayasva, kuladevatAmArAdhaya, vidyAH sAdhaya, yathA vilIyante'ntarAyAH, kSIyante duSTakRtA mAyA, ujjhambhante kalyANakathAH, sidhyanti sarve manorathAH / iti zrutvA jagAda rAjA "devi ! yuktamuktam, tathopakramo kariSyate sarvamanorathasiddhirbhaviSyati" ityevaM vadati bhUpAle'nA hatagambhIradundubhidhvanirArAmadezopari babhUva / taM ca zrutvAtIva hRSTamanA mahIpatiH nUnamasmAdAkasmikazakunAdasmanmanorathasiddhirbhaviSyati / iti cintayan yAvadUrdhvamAlokayati, tAvatpazyatyudaJcanmarIcivIcibhirgaganatalamApUrayanti calatpatAkAbhiH pranRtyanti bAhyArAmaM pratyavataranti devavimAnAni / "kimetad" iti vicArayannarezaH zIghrameva sabhAmAgatya yAvanniviSTastAvadArAmapAlakaH praNamya vijJaptavAn - " he deva ! kevalajJAnI ko'pi munIzvaraH saMprati tava purArAmabhUmau samavasRtya devatAnirmitakanakakamalamalaJcakAra / vimAnAdhirUDhaH surasamUho'vatatAra " / rAjApi tasya pAritoSikadAnaM dattvA'ho diSTayA kevalinaM natvA " niSpApAH niHsaMdehAH siddhasAdhyAzca bhavAmaH " iti sAnandaM vadan sAntaHpuraparIvAro mahatyA RddhyA vanamadhye gatvA, vidhinA kevalinaM nutvA natvA ca yathocikSitipIThe niviSTavAn / tataH kevalI sudhAmucA vAcA dharmadezanAM prArebhe For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir nRpati kathA kAmadeva sukulajanma vibhUtiranekadhA priyasamAgamasaukhyaparaMparA / nRpakule gurutA vimalaM yazo bhavati dharmataroH phalamIdRzam // 1 // tathA--yahorbhAgyamanAthatA vikalatA nIce kule janmatA dAridrayaM svajanAcca yatparibhavo dausthyaM prpressytaa| putrAprAptiranivRttiH kuzayanaM kustrI kubhuktaM rujaH sarva pApamahIruhasya mahato vyaktaM phalaM dRzyate // 2 // ityAdi / tatazcaitAM dezanAM zrutvA mahIpAlo munIzvaraM natvA'mAkSIt-" bhagavan ! kena karmaNA mama devyAzvAnapatyatA duHkham / " kevalI provAca--" rAjan ! atraiva dIpe'traiva kSetre'calagrAme vikramaH kauTumbiko 4 vikramadevI bhAryA, tayorapatyAni prAtivezmikabrAhmaNabAlaiH saha krIDanti / anyadA niSpanna kRSikarmayo kSaNAya tau kSetraM gtau| nijabAlaiH saha vipravAlAn phalikAcirbhaTAdi bhakSayato dRSTvA mahAkopAdUcatu:-- * re re ! durAcArAH kenAkAritA bhavantaH, sarvamapi kSetraM bhakSitam, yatkriyate yuSmAkaM tatsarvamapi stokam, 5 paraM kiM kriyate ? prAtivezmikatvadAkSiNyaM mahat, rakSakasyApi prativezmikApatyAni bhavanti, iti||" pu naH punarbhaNanAtsantAnAntarAyakarma baddham / ajJAnabhAvAnna pazcAtApaH kRto na cAlocitam / tato gRhaM gatAbhyAM tAbhyAM kadAcinmAsopavAsimunetasinA saMyutaM pAyasaM bhAvabhaktyA datvA bhogaphalaM karmopArjitam / tenedaM yuvAbhyAM rAjyaM prAptam, santAnAntarAyakarmaNA cAnapatyatAduHkhamiti / " kevalivacasA nijaM pUrvabhavaM 4 zrutvA rAjA rAjJI cAho ajJAnabhAvAtkathaM jIvA lIlayaiva karmabandhaM kRtvA''tmAnaM klezasAgare pAtayanti |dhig MARRIA BALASHUGUS yakriyate bhavanti, ititA For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir STARRIERSEASEX dhiga AvAbhyAm, kIvara duSTu bhASitam / nAtaH paraM manasApikasyApyupari virUpaM cintayiSyAva: / prabho ! prasAda kuru, prAyazcittaM dehi, asmAnmahApApAnistAraya, iti punaHpunarvadantI manAzuddhayA''tmAnaM nindantI TU kevalinaM prnnemtuH| kevalyapyavocat mukhena badhyate karma, tadvipAkastu dustrH| hasantI garbhamAdatte. rudantI taM vimuJcati // 1 // na kizca-spRSTa-baddha-niddhatta-nikAcitabhedAccaturvidhamidaM karma tatra yathA sUcikApuJjaH pRthivyAM muktAra parasparaM spRSTastAvadeva piNDitastiSThati, yAvatkasya karaH kramo vA na lagati, tasmin punarlagne vizarArubhAvaM bhajate / evaM yatkarma sopayogasyApi sahasAkAreNa lagnamAlocanAmAtreNApi nilIyate tatspRSTamucyate / sa eva zucIrAzirdavarakabaddhaH karAMhisparze'pi na pRthagbhAvaM yAti, kintu bandhe choTite sati / evaM kathAdipramAdAjAtaprANAtipAtAdidoSainiMbaI yatkarmAlocanApratikramaNAbhyAM kSIyate tad baddhamucyate / sa eva zUcIsamudAyo bandhabaddho yathA yathA ciraM tiSThati tathA tathA tAsAM kADUna mitho baddha iva jAto bandhe choTite'pi nahi pArthakyaM prApnoti, kintu tailamrakSaNAgnitApaloSTagharSaNAdibahUpakrameNa / evaM gat karma dhAvana valganAdidarpaNo. petya karaNarUpAkuhikayA vopArjitaM ciramanAlocitatvAjjIvapradezaH saha gADhaM nibaddha tIvrapakAttApanindAgurudattaghoraSANmAsAdikAditapasA pralIyate tanidhattamabhidhIyate / tathA sa eva sUcIkalApo'gnimAto lohaghanakuhito lohamayapiNDabhAvaM prAso bahunA'pyupakrameNa pRthaktvaM naiva yAti, kintu yathA lohapiNDaH kRtasta For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kAmadeva ( // 5 // da www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir thA ced bhaktavAM bhaktvA navInA ghaTayante tadA tAH pRthak pRthak sUcayaH syuH, evaM yatkarma jAnatA jIvenAkukiyA kRtaM mahAduSTabhAvena ca bhavyametaccakre punarapItthameva vidhAsyAmi, iti punaH punaH santatamanumoditaM manAgapyanAlocitatvAjjIvapradezaiH saha gADhaikatvaM prAptam, tacca yathA kRnaM tathaiva cedanena ghoratapasA vA kSIyate nAnyathA, ityetannikAcitaM kathyate / bhavadbhyAM ca pUrvabhave " rakSakasyApi prAtivezmikApatyAni bhavanti " iti duSTapApavAkyAnAM punaH punanAttadanu kadAcidanAlocitatvAnnikAcitaprAyamapatyAntarAyaM karma baddham / etacca bahutarametAvatkAlaM svayamanubhavanAdadhunA ca nindAgadipUrvamAlocanAtkiyanmAtraM kSINaM zeSaM ca dazavidhaprAyazcittAntargataSaSThabhedaviziSTataporUpaprAyazcittena kSayaM yAsyati / tapaH prAyazcitaM ca zrIAdidevavArake utkRSTaM dvAdazamAsikam, madhyamadvAviMzatitIrthakaravArake'STamAsikam, apazcimajinazrIvIravArake SANmAsikam / " tavasA nikAiI yA vikammANa khao havai niyamA " iti hi sarvajJakevalivacaH / anujJAtaM cedaM tapaH karmanirjarArtham / "no iha loga pAe taba hidvijjA, no paralogaTTyAe taba mahidvijjA, no kittivannasahasilo gaTTayAe tavamahidvijjA, tannantha nijayAe taba mahiGijjA / " tato'vaziSTaduSTAntarAyakarmanirjarArthamaSTottarazatAcAmlarUpaM tapaH prAyazvitaM yuvayorvadate / tacca samyattatvamUladvAdazazrAvratadhAriNAmatIva saphalaM syAta, iti sarvaM samya tatvasvarUpaM dvAdazavratavicAraM bhagavAn vyAkhyAtavAn / For Private and Personal Use Only nRpati kathA // 5 // Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir SAARCBIRHABAR atha ca pRthivIpatiH sapatnIko'pi mahatA saMvegaraGgeNa pUrvabhavAcIrNa svakIyaduzcaritaM sarva samyagAlocyA tAdRzebhyaH pApebhyo'punaHkaraNena nija manaH saMkocya kevaliproktaM prAyazcittaM pratipadya sadyaH samyattavAlaGkRtaM zrAvakadharma svIkRtya mahAbhaktyA bhagavantaM namaskRtya yAvatpuraM prati pracalati, tAvatpuraH prAdurbhUtaH prabhUtabhUSaNabharabhAsUraH ko'pi suurH| saca vyasya ! pazya pazya kIdRzaH zrIpaJcaparameSTimahAmaMtrasya prabhAvaH, kasya nAma nAzcarya kurute vividha me caritram, tadAgaccha svacchamate ! bhagavantameva pRccha, anapatyatAduHkhasya jalAJjaliM ycch| bhAsvati sandhikAratiraskAraM kurvati ko'rthaH pradIpena, iti bhUpati bAhau dhRtvA zrIkevalinaH pradakSiNAtrayaM davA bhUtalamilabhAlaM bhattayA bhagavantaM praNamya samyag yojitAaliprapaccha nijapUrvabhavodantam / kevalI pAha"atraiva jambUdvIpe bharatakSetre'yodhyAyAM prathamatIrthakarazrIRSabhaputraH zrIbharatazcakravartI babhUva / sa cAnyadA zrAddhAnAkAryAcaprabhRti madAvAse bhojyaM nityam, dharmadhyAnaM kAryam / "jito bhavAn, varddhate bhayaM, tasmAnmAhana, mA hana ityAdi mamAdarza rUpaM pazyato'gre paThanIyam" ityAdizat / teSu ca tathA kurvatsu pratyahaM bho. tAro varddhante. tatasteSAM saMkhyA na labhyate, ato vayaM kiM kurma iti sUpakAraivijJaptaH samyagdharma parIkSAM kRtvA zuddhazrAddhAnAM hRdaye kAkiNIratnena rekhAtrayaM cakrI cakre / tatpaThanArthamAryavedAn vidhAya SaTkSaNmAsAtika8 meSu parIkSA cAkarot / bharate'tha mokSa prApte tasyASTasaMtAnibhirAdityayazomukhyairbharatAI bhuktam / te zrA SUHABAR For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir nRpati 4 ddhAzca tathaiva bhojitAH tato'parairapi tadaMzyaiH zrIajitanAthaM yAvat zrAddhA gauravitAHte ca mA hana mA hana kAmadevala iti pAThAtkAle brAhmaNA iti aakhyaataaH| teSAM vaMze'saMkhye kAle gate tava pUrvabhave tava prAptivaizmikaH // 6 // somazarmavAzmaNo'bhUt / yasya vAlA kSetre bhavadbhyAM pUrvabhave zaptAH / sa ca vipraH kriyAvAnapi kusaMsagoM nmAMsalubdhaH svabhAryA proce-" nityaM matkRte mAMsaM praktavyam / " sA ca tathA karoti / anyadA rAtrI saMskRtamayUramAMse mArjArabhakSite'nyamAMsAlAbhenAthavAlaM mRtaM saMskRtya ddau| viprazcApUrvasvAdAttajjJAtvA mahAmAMsalubdhaH pratyahaM bAlaM ghnan rAjJA nirvAsito'raNye palAdo jAtaH / ekadA pathi gacchataH sAdhUna hantuM dhAvitaH / sAdhubhizca parameSThipAThAt stambhitaH prabodhito namaskAraM pAThitaca, hiMsA muttavA giriguhAyAM | sthito lokAtvA hataH parameSThimaMtradhyAnAtsvarga ca gataH, so'yam / mamaiSA kuto devaddhiriti jJAnopayogAnamaskAraphalaM jJAtvA'trAsmAnnantumAgataH / tvAM prAgbhavamitraM nirIkSya namaskAramAhAtmyajJApanArtha svapUrvabhavamasmAnaprAkSIt / atha zrIsUradevo rAjA kevalimukhAditi zrutvA camatkRtacitto'cintayat-"aho zrInamaskArasya mahimA, yad dhyAnAdevaMvidho bAlahatyAkArako'pi svarga gataH / tadetadeva dhyAyate / " iti vicintya namaskArasya svarUpa-phala-jApavidhIn prapaccha kevalI prAha rAgabosakasAe idiyANi ya pacavi / parIsahe uvasagge nAmayaMtA namo'rihA // ARSAAHE AWARUPECTOBAE%E For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ityAdi namaskArasvarUpam / tathA-iha loi asthakAmA Arugga abhiraI aniSphattI / siddhI asaraNa sukulappaJcAyAI aprloe|| ityAdi phalaM cottavA jApavidhi smAha-"yaH kila pumAn pavitradehavastrAstrisandhyaM vidhinA jinaM pUjayitvA tadane.sukhAsananiviSThaH suzliSTauSThapuTo nAsAgranyastadRSTidantaraspRSTadantaH prasannavadano'pramattaH sthiracittastrizuddhipAlitazIlo viziSTataponiSTho'khaNDojvalapAlakastAkSatastriAkRtvASTottarazataM namaskArAn | japati, sa AstA svargAdi sampad, pariNAmanarmalyavazAttIrthakRdagotramapyupArjayati / yathAnayA niyantraNa yA smartu na zaknoti so'pi yathAsaMpanayuktyA lakSajApaM kRtvA yadi lakSAkSatAn devasya Dhokayati tadA PnirmalasamyagdRSTitvaM labhate / ghorapApakarmApi yaH pApanivRttaH koTijApAdanu koTitandulAn Dhokayati, so. 18 'pi sarvapApanimuktaH saptASdabhavAntaH sidhyati, paraM manaHsthairyAnusAreNa sarvatra phalamiti / tadupAyo bhaNya te-iha jApatridhA pUrvAnupUA pazcAnupUrtyA anAnupUla ca / tatra yathoktapadAnA kramAtpAThaH pUrvAnupUrvI / anayA ca jApo manAsthairyArtha kamalabandhena kAryaH / sa caivam nAbhidezodbhavannAle brahmarandra pratiSThite / dhyAtamaSTadale padme tatvametatphalapradam // 1 // tatrAdyapadocAre padmasya karNikAyAmaSTaprAtihAyoM petAH zvetavarNA arhanto dhyeyaaH| dvitIyapadoccAre lalAToparisthadale siddhAsanopaviSTA raktavarNAH siddhAH tRtIyapadoccAre dakSiNakoparisthadale pravacanamudrayA AAAAECREASE NUMOMAASH For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir SUSA sUrimaMtraM smarantaH suvarNavarNA sUrayaH / caturthapadoccAre grIvoparisthapazcimadale ziSyAnAgamaM pAThayanto nIlava-P. madevAra upAdhyAyAH / paJcamapadoccAre vAmakarNoparisthadale kAyotsargasthAH zyAmavarNAH sAdhavaH / padi vA pazcApi nRpati kathA parameSThinaH proktapadmasthAneSu sphaTikavarNA dhyAtAH sarvakarmakSayAya sarvavyAdhikSayAya bhavanti / iti keliva4: zratvA rAjA vidhinA namaskAralakSajApaM vidhAsyAni,iti nizcitya kevalinaM namaskRtya "sAdhu tvayA kRtaM sadahaM parameSThitavaM jApitA, pratyupakArakoTIbhirapi tathAnRNo na bhavAmi" iti prItigirA mitradevaM visajya & purAntaH sametya dezAntaramAyudghoSaNA kArayitvA svarathacittIbhUya sapatnIkaH parameSThimantrasya yathoktavidhinA lakSajApaM prArebhe / sa caivam prAtaH stokajalasnAnaH zucizvetAvyaGgavAsAH kRtAcAmlatapAH zrIsarvajJaM pUjayitvA'khaNDazIlo'khaNDAkSatezcaturvizatyadhikaM zatanayaM japati, itthaM madhyAhne sandhyAyAM ca / evaM cASTottarazatAcAmlaiH sAdhike lakSajApe pUrNa kSINamazeSamantarAyakarma / tataH pAraNakadine sarvajinacaityeSu mahApUjAM kArayitvA, dInAdInAmacintadAnaM datvA, sArasnigdhAzanerdhArmikAn bhojayitvA, sAdhUna zuddhAhAraiH pratilAbhya, sitAtapAyasATinA pAraNaM kRtvA, sarvasaMsAravyavahArAn satyApya, sukhaM sussvaap| itazca kamizcitpuNyavati jIve garbha prApte kAmadevaH sametya prabhAbhareNa sarvAM dizo dyotayantamapi ki cidantasarabimba zanaiH zanaiH sarvato dIptamaNDalaM bhAskaraM mamodare pratiSThApya IdRzaM putraM labhasva / / iti For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir % varaM davA'zyo'bhUt / iti sukhasuptA rAjJI svapnaM dRSTvA madhuragirA bodhitAya rAjJe provAca / rAjApi "bhAskarabhAsTaraH sutaste bhAvI para bimbAnta saratAhetuM na vedmi" iti jagAda / tAvato zaMkhadhvaninA sarvapuramApUrya maGgalapAThakaH papAThakizciddhasaravimbo'pi dyutibhiryottayan dizaH / yaH kamAtkAntimabimbo bhAvI so'ko mude tu vaH // 1 // ___atha tatsvapnaphalaM tAM copazruti zrutvA pramodamedurA rAjapatnI zakunagranthi baddhvA pUrvavat puNyAni kudhetI kAle bhavyavelAyAM sakalalakSaNaM putraM prasUtA / aputrasya putrotpattiH pramodahetuvizeSato mahArAjasya, ityaneke mahotsavA jaataa| sUtakazuddheranu svapnAnusAreNa 'kAmadeva" iti nAma mAtApitRbhyAM dattam / sa ca zuklapakSe zazIva nandanavane kalpadruma iva pratidina pravarddhamAnaH, kamaleSu rAjahaMsa ivAnekakSitipAlotsaMgeSu krIDamAnaH, kasya nAma mudaM nAkArSIt / yAvatA paJcavarSAtikrame kAmadevaM naradevaH sotsava lekhazAlAyAM mumoca / tAvatA vipakSapakSapIDayamAnAn nijadezAn jJAtvA bhabhAvAdanapUrva sannahya sArasainyaH M svayaM dezarakSArthamaghAlIt / kumArazca paNDitena yathocitatADanayA bhANyamAno'pi pUrvakRtakarmavazAdakSaramAtra mapi na bubodha / evaM SoDazavarSANi vyatikrAntAni / atha rAjA vairiNo vidrAvya dezasvAsthyamutpAdya pararASTreSvapi nijAmAjJA saMsthApya jitakAzI nijapuramAgAt / kumAro'pi pazcapatAkAtoraNAdinA nagaramalaMkArya saMmukha gatvA bhUtalamilabhAlo bhUpAlaM nanAma / AAS For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir kAmadeva rAjA pratipadaM jAyamAnApUrvApUrvotsavaiH purAntaH pravizya siMhadvAre siMdhurAduttIrya sarvottamavelAyAM saudhAntaH siMhAsanamalaMkRtyopaviSTaH / praNAmavaM puro niviSTaM spaSTarAjalakSaNalakSarAjamAnaM prabhUtabhAsA bhAsamAnaM TAnupati // 8 // rUpanirjitadevaM kAmadevaM sutaM vIkSya " sarvaguNasaMpUrNo'sau me putro yauvanaM prAptaH, kA nAma sA kanyA dhanyA kathA yasyAH pANigrahaNamasau kaaryte|" iti yAvaccintayati, tAvatpratIhAraniveditaH ko'pi dUtaH sabhAmadhye sa. metya bhUpAlaM praNipatya nijAgamanahetuM provAca- "rAjan ! vArANasyAM nagA~ sakalazatrusindhuravitrAsasiMhaH zrIvairisiMhaH pRthivIpAlaH prajAH pAlapati / tasya cAntaHpurIratnaM zIlakRtayatnaM prabhUtaguNaguNAvalI / tayoH putrI nirupamarUpa--lAvaNya-zIla-kAnti-mati-prajJApramukhaguNapAtraM saubhAgyatarumaarI saubhaagymnyjrii| sA ca sakalakalAH kalathitvA navatattvAdijinoktavicArAvagamAdyadA samyaktavadRDhA jAtA, tadA kalAcAryeNa rAjapAzvamAnItA,rAjA ca nijotsaMge tAM nivezya parIkSArtha kiM kiM jAnAtyeSeti paNDitaM papraccha ! paNDitenoktam mahArAja ! svayaM parIkSA karotu / rAjA-vatse ! datse pRcchottaram ? kanyA-tAtasya gurozcAdezAt / rAjA-pa6 NDita ! prazna vidhehi / paNDitaH-vatse ! sAvadhAnIbhUyottaraM dehi / kanyA-paNDita! yathAruci praznaya / atha kathaM pra. nottarANi bhaviSyantIti sarvasmin sabhAloke sAzcarye lakSaNa-sAhitya-chando'laGkArAdiviSayapraznAnAmuttareSu kalpanayA datteSu paNDitaH pramANavidyAparIkSArtha pUrvapakSamakArSIt "vatse ! asminnasAre saMsAre lakSmIreva sAraM sarvaprakAryasAdhakatvAt / tathAhi sarvadharmArthakAmA vavava SHAR For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Acharya Shri Kalassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nAM lakSmIH siddhinibandhanam |n tAM vinA yadeko'pi nirmAtuM zakyate kvcit||1||"aastaaN sarvakAryaprasAdhakatvam, asyAH prasAdena sarve doSA api guNA eva syuH / yaduktamkopasteja iti grahaH sthitiriti krIDeti duzceSTitaM, mAyitvaM vyavahArakauzalamiti svcchtvmityjnytaa| daujanyaM sphuTavAditeti dhaninAmagre budhairyazAd, doSe'pi vyapadizyate guNatayA tasyai namo'stu zriye // 1 // dhananiSkulInAH kulInAH kriyante, dhanaireva pApAt punannistaranti dhanebhyo viziSTo na loke'sti kazcid dhanAnyajayadhvaM dhanAnyajayadhvam // 2 // bubhukSiAkaraNaM na bhujyate, pipAsitaiH kAvyaraso na pIyate / na chandasA kenaciduddhRtaM kula, hiraNyamevAjaya niSphalAH kalAH // 7 // " iti paNDitenokta kokilAvatkalaravaM kurvatI kanyA smAha--" paNDitarAja ! maivaM bocH| maduktamavadhAraya / asminnasAre saMsAre sAraM bhagavatI sarasvatI, sarvakAryasAdhakatvAt / tathAhi dharmArthakAmasiddhInAM mukhyabIjaM sarasvatI / jJAnaM vinA yadeko'pi na kartuM zakyate kvacit // 1 // tathA lakSmIprasAdAdoSANAM yo guNavyapadezaH sa kRtrimH| paraM sarasvatyAH prasAdAdoSA guNIbhavantIti satyameva tathAhihai kopa-kadAgraha-duzceSTitAni dorjanya-mAna-lobhAyAH / jJAnaprasAdato'mI doSAH kSaNato bhavanti guNAH // 2 // For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kAmadeva // 9 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir afrokulInA ityAdi yaduktaM tadapi kRtrimam / paraM - jJAnAdbhavetkulInatvaM jJAnAnmucyate pAtakAt / jJAnAtparaM na hi zreSThaM jJAnamarjaya tatsakhe ! // 3 // idaM satyam / bubhukSitairvyAkaraNamityAdyapi na sAttvikam / yadguruprasAdAptajJAnalezo lIlayApi suvarNakoTIrupArjayati / jJAnaM ca vinA pazupakSivRkSA hemakoTibhirapi kiM sAdhyaM sAdhayanti / tathA lakSmIH suvarNarUpApi hastapAdAvalambinI / bhUSayantyantarAtmAnaM varNarUpApi bhAratI // 4 // " iti kanyoktaM zrutvA paNDito'vocat -" rAjakumAri ! vicAraya madracaH - vayovRddhAstapovRDA ye ca vRddhA bahuzrutAH / sava te dhanavRddhasya dvAre tiSThanti kiGkarAH ? 11 "" atha kanyA, "avadhArayantu bhAgyalabhyA sabhyAH ! lakSmIvAMstAtaH, sarasvatIvAn paNDitaH, yadi lakSmIreva sAratayA mAnyA, tarhi paNDitaH samutthAya rAjAnaM praNamatu, no cet ? sarasvatI mAnyA / " iti kanyAvAcamAkarNya rA jAnaM kathaM namati ? iti / vidvAnapi paNDito vilakSamukho'dho vIkSAmAsa / " aho ! kumAryA buddhi:, paNDito - spi kathaM jitaH iti sabhyairghoSite'tIva saMtuSTo narezo" vatse ! varaM vRNu ghRNu iti proce / kanyA'pyAha - " tAta ! yadi saMtuSTo'si tadA yaH kopi kalAsu mAM jeSyati sa eva mAM pariNeSyati iti varaM dehi, rAjA'pyetatpratizrutyAmAtyena sahAlocya puropavane bhUmizuddhipUrva svayaMvaramaNDapaM samAhRtabhUpasthAnArthaM saudhAMzca kArayan sarvatra rAjJAM rAjakumArANAM cAkAraNAya dUtAn preSIt / ahaM punarmahArAja ! tava saputrasyAhvAnArthaM preSitaH / For Private and Personal Use Only nRpati kathA / 118 11 Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ASUSCLOSUESIASTIGHOST adyatanadinAt triMzattamadine svayaMvaramuhUrtam / tataH pAdamavadhArayatu deva !" / iti dUtena prokte zrIsUradevaH kAmadevamukhamAlokya "vatsa ! svayaMvaraM gaccha, svacchamatyA SoDazava. AMdhItakalApramANataH kanyAM pariNIya jayalakSmI vRnnu|" ityAdizya dUtaM satkRtya visRSTavAn / atha tAtA6. dezAtkumAraH zubhe'hi kRtaprasthAnamaGgalaH svIyaM jADyasvarUpaM raho jJApayitvA vimalabodhamantriNaM tasya buddhathA bANacandra--bAlasarasvatyAkhyaM paNDitadvayaM ca sahAdAya prAcAlIt / itazca parivAjikaikA paryaTantI saubhAgyamAryA AziSaM datvA puro nivizya "vatse ! yauvanAyulaMkSmINAM lAbhaM gRhNAsi na vA?" ityapRcchat / "ko lAbhaH?" iti kanyayokte tApasI smAha--svecchayA khAdanapAnAdi / tathAhipiba svAda ca cArulocane ! yadatItaM varagAtri ! tanna te| na hi bhIru ! gataM nivartate samudayamAtramidaM kalevaram kanyayA0"AyuyauvanalakSmINAM nazvarINAM pratikSaNam / puNyameva phalaM grAhya pariNAmasudhArasam / / 2 // " tApasI0 "na puNyaM na pApaM na jIvo'sti bhoktA, na ca svargamokSAdibhAvo'pi kazcit / tadeSAM mahAbhrAntibhAvaM vimucya, prabuddhaiH sadA pUraNIyA svavAJchA // 3 // " CLASSICOSOCIACIONES For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAmadeva nRptikthaa| 10 // mata, tarhi jJAninAmamAdA tatkRtaM puNyaM pApa COMKHESACCESSROGRAM ti iti cet ? kanyA smAha-kathaM nAma jJAyate jIvo nAsti iti ? pratyakSeNAdRzyamAnatvAt, iti cet ? tahiM tvadIyA pUrvajA api tenaiva hetunA nAbhUvanniti vakSyAmaH, tatkAlavartamAnamAnavaiSTatvAt / pUrvajA abhUSan , iti cet,tahi tattatkAlavattijJAnibhidRSTatvAjIvo'pyasti / atha ko vetti jJAninaste'bhUSannavA iti cet ? tarhi tatkAlavartimAnavA apyabhavannavA iti tulyameva / atha pUrvajAnAmabhAve vayaM kathaM bhavAmaH ? iti anumAnAtpUrvajA Asanniti manyate, tarhi jJAninAmabhAve'visaMvAdyAgamavacAMsi kathaM bhaveyuriti jJAninaH, tadRSTazca jIvaH kiM na manyate / evaM ca yadi jIvo'sti, tadA tatkRtaM puNyaM pApaM cApyasti, anyathA sukhiduHkhitvaadijgdvaicitryaanupptteH| atha janmakSaNAdau zubhAzubhagrahayogAttad bhavati iti cet ? tarhi zubhAzubhagrahayogo'pi puNyapApanimitta eva ghAcyo'nyanimittAdarzanAt / athaikasmAdeva pASANAjjAtayobimbasopAnayoH pUjyApUjyatvavanninimittaM sukhiduHkhitvamiti cet ? na, matiSThitabimbAbhidhAnadhanikase sopAnayoH puNyapuNyAbhAvAveva tatra hetuH, anyathA kasyApi puNyavato nAma pratiSThAM binA kiM nAma bimba na pUjyate / evaM pApino mUtiH pAdaprahArathutkRtyAdiviDambanAnyAyamapi sthApyam / tato yadItthaM puNyapApe | vidyete, tadA tannimittau svarganarako jAyamAnau kena vAryate / kizca-"puNyapApakSaye mokSaH" iti vacanAjjIva | iva mokSo'pyastIti sarva sustham / paraM prabuddhaH sadA pUraNoyA svavAJchA iti cettava matam tadA'dRzyamukhI tvaM niSkAzyevetyadhunAsmAkaM vAJchAsti tAM pUrayiSyAmaH / ityuktvA dRkUsaMjJayA kanyayA dAsyaH preritA,tAbhizca RECEmakavAkara For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir mukhamarkaTikApUrva tApasI gale gRhItvA niSkAzitA |saath"dksstvgvitaametaa yAvajjIvaM mahAmUrkhasya patyuH | saMkaTe pAtayAmi" iti kopAt kvApi sAtizayaM yakSamArAdhya 'saubhAgyamaJjarI mUrkheNa vAde jitvA pariNeta-- vyA" iti varaM yayAce / yakSo'pi " kAmadevakumArAnnAnyo mUrkhastatastaM tasyAH pati vidhAsyAmi" ityuktavA "kAmadevaH svayaMvare saubhAgyamaJjarI pariNeSyati" iti svapnaM vimalabodhAya dattvA "mayA kAmadevAmAtyAyaiSa svapno datto'sti" iti tApasyA jJApayAmAsa / mantrI cAsaMbhAvyametaditi cettasyeva svapnamasthApayatU / ___atha prAtaHprayANAnte sabhAniviSTe kumAre sA tApasI "vAJchitasiddhirbhavatAt" ityAziSaM datvA so| tsAhA puro'sthAt / mantrI prAha-"kathametat?"sA smAha-"kumAraH kanyAM vAde jitvA pariNeSyati / atrArtha'dya rAtrI tvayA svapno'dIti pratyayA"tato"aho satyametad" iti mantrI kumArAya svapnamuttavA tApasI saskRtya visasarja |"avshymidmpi kathaMcit setsyati" iti svasthacittI kumArAmAtyo mudaM bhejtuH| itazca | saubhAgyamarI saudhopari candrazAlAyAM niviSTA''kAze madhuraM ghargharIsvaraM zrutvA yAvatpazyati / tAvaccandrabimbAdivottINa svarNaghargharIbhUSitakaNThaM raktacaJcacaraNalocanaM rAjahaMsahayaM gavAkSe sametya salIlaM khelanmitho babhASe-ekenoktaM dvitIyasya, "kastvaM kutaH kimartha smetH|" so'vocat-" ahaM brahmaloke brahmaNo vAhanam, brahmaNo badanAkAmadevaH saubhAgyamaJjarIpatirbhAvoti zrutvA taM vIkSya tatpatnI draSTumAgato'smi / paraM tvaM kaH kasyeti / " so'pyUce-" ahamapi tatraiva vAgdevIvAhanam, vAgdevIvadanA CHECAESARISSA For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir nRpati kAmadeva OMnmatpratibimbaM kAmadevo ma.pratibimbasaubhAgyamaJjarIpatirbhaviSyatIti zrutvA taM vIkSya ttptniidrshnaarthmntraag||12|| kthaa| to'smi / " iti rAjahaMsayorvacaH zrutvAkaH kAmadevaH? yadvA etAveva pRcchAmi" iti kumArI yAvadacintayat / zrIkAmadeva iti vadantAvutpatitI / atha viSaNNA kanyA candralekhAM sakhImUce-"sakhi ! kathaM sa yuvA jJeyaH?" sakhyUce-"mA viSAdIH, vAdakSaNe sa svayameva prAdurbhaviSyati" iti kanyA svAsthyaM bheje / itaca kA. 4 madevaH pratiprayANaM sabhAniviSTo vidvadgoSThIkSaNe pAzcaivyasthapaNDitayomithaH kathAM kurvatorantarA smitAsyaH zirodhUnanenaiva svaM gopAyan kramAbANArasIM praaptH| zrIvarisiMhena rAjJA sarve'pi svayaMvarAhUtA rAjAno mahotsavapuraHsaraM yathocitasthAne sthApitAH, vizeSataH kAmadevazca / atha pravezotsavakSage vIkSaNArthAgatadAsImukhAd bhUpAlAgamanaM zrutvA tatparIkSArtha ku mAryA preSitA candralekhA makhI / sA ca patrapuSpacandanAdipUrNapaTalIpANidAsIzataparivRtA nizAmukhe bhogApaNavyAjena sarvabhUpAnAM caritrANi nirIkSyAIrAne sametya kanyAgreprovAca-"svAmini ! kimucyate,ratnadoSIca. turmukhaHAyataH ko'pi kopena,ko'pi kArpaNyena,ko'pyasatyena,ko'pyanaucityena,ko'pyahaMkAreNa,ko'pi vikAreNa, evaM prabhUtabhUpAn doSavirUpAn vayaM pazyannyaH kAmadevasyAvAse siMhabAra eva yAvatpazyAmastAvasamAntarniviSTo. 'nucchiSTarUpalAvaNyAGgabhaGgamaubhAgyAdiguNAzliSTaH kumAro dRSTaH / cintitaM ca-"rAjahaMsAbhyAM yo'smatsvAminIpatiH proktaH so'yaM kAmadevaH / paraM prekSyate kSaNamasya mukham / " tAvatA vibagoSTIkSaNe pravartamAne sasmitaM M / 11 // For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5vAkara zirodhUnanameva kurvANaM kumAraM dRSTvA nirNItamasmAbhiH-"nUna yuktAyuktasthAne zirodhUnanaM jJApayati padeSa kicinna vetti iti / tataH svAmini! so'nyaH kAmadevaH,yo rAjahaMsAbhyAM proktH| etaca zrutvA kanyA'yadbhAvyaM tadbhaviSyati" iti jalpantI dIdha niHzvasya sahasA zayyAyAM luloTha / candralekhApi zrAntA tatrAzeta / atha kanyA-"hA ! prAtaH svayaMvare kiMbhAvi? mRtyurevAtha zreyAn" iti dhyAtvA kaNThe pAzakSepAya yAvaduttiSTha. ti,tAvan "mA viSIda,tvatpatirevAsau,yo brahmavAgdevIbhyAmuktaH" iti vAratrayaM yakSaproktAmAkAzavANImAkaNye 'kalpAnte'pyAkAzavANI nAnyathA syAta"iti saharSa sukhaM suSvApa / itazca"prAtaHsvayaMvaramuhau'sti, satvaraM yathopadiSTakarmANi kurudhvm| iti pArahikena paTahaM vAdayitvopuSTe svayaMvaramaNDape ca sajIkRte sarve'pyAhUtA rAjAnaH prAtaHsnAtAnuliptabhUSitAnanA yAnAdhirUDhA mahatyA chatracAmarAdiRdayA rAjamAnA: "ko bhavyaH ? ko'bhavyaH?" ityAkulailokairAlokyamAnA anekavAdinanAdaidigmaNDalAnyApUrayamANAH svayaMvaramaNDapaM pravizya maJcasthApitasiMhAsanAni ythaakmmlNckruH| rAjakanyApi rAjAdezAtpUrva snAtA tato vilepanapuSpAdyalaMkRtA kRtArhatpUjanA janAnurAgasAgaravihitamajjanA strIsahasraparijanAdhyArUDhayApyayAnA sakhIbhirgIyamAnA pAPNisthitavaramAlAzobhamAnA svayaMvaramaNDapaM viveza / tadA ca tatropaviSTA bhUpA bhUpaputrAzca darpaNadarzana-bhAla praNAma sparzana-kSurikAnartana-ketakIpatrakartanAdinAnAceSTAH kurvanti sma / atha prAha pratIhArI-"pazya prItispRzA dRzA / tvatsaubhAgyaguNAkRSTAH sametAH sakhi ! bhUbhujaH // 2 // For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kAmadeva // 12 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asau pUrvadizaH svAmI cAmIkaravaradyutiH / rAjA guNAkaraH sarvakalAnAmekamAspadam // 2 // dakSiNAzApatiH pRthvIcandraH saiva narezvaraH / pazcimAyAM mahIsenaH sindhudezaprabhutvasau // 3 // asAvayodhyAdhIzaH zrI suradevanRpAGgajaH / kAmadevaH kAmadevatulyarUpo virAjate // 4 // aGgavaGgakaliGgazrItilaGgamagadhAdhipAH / vatse kiyantaH zakyante'dhunA kIrttayituM nRpAH // 5 // sarve'pyamI guNazataiH kalitAH kulInAH, prauDhapratApadahanajvalitArimInAH / eSAM sudhIrjayati yo bhavatIM sa bhUyAd bharttA taveti kuru saMprati pUrvapakSam // 6 // gadyapadyairatha kanyA pUrvapakSaM tathAkarot / AstAM yathottaraM bhUpAstadarthamapi nAvidan // 7 // tato niruttarIbhUte rAjavarge'khilA janAH / hAhAkAraparAH procuH puMspakSo vijitaH striyA // 8 // vIkSyodantamamuM dadhyau vairisiMhanRpastadA / kumAryebAsako yAvajjIvaM sthApyA kathaM hahA // 9 // yakSAvezAdathAmAtya vijJaptaH sUradevasH / garjan parjanyavatproce kanyAM saubhAgyamaJjarIm // 10 // avadhAraya madracaH zubhe ! na vayaM kicidadhItinaH zrute / tava puNyavazAt pradadmahe 'khila pRcchottaramuttaraM param // prAgjanmAntaramapi priyaM prekSya mudaM dadhau / rAjakanyA cakorIva jImUtAntaritaM vidhum // 12 // prAgjanmapatnI prekSyAtha kAmadevaH pramodataH / svapadmahastaM stambhasthapAJcAlImastake dadau // 13 // tataH provAca pAJcAlI kokilAmajjulaM svaram / vatse ! pRcchAtrayasyAsya dadasvottaramadya me // 14 // For Private and Personal Use Only nRpatikathA | |12|| Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir Adau dina vA rAtriI bIjaM vAtha tadaGkaraH / karmopakramayormadhye balIyAn ghaTate'tha kaH // 15 // saubhAgyamaarI pRcchAiyottaramajAnatI / tadA tRtIyapRcchAyA dAtumuttaramityavak / / 16 / / kamaiva kAraNaM viddhi sattvAnAM sukhaduHkhayoH / upakramAdataH karma balIya iti me matiH // 17 // pAJcAlI cAvadat kAryasiddhizcetkarmaNava te / vAde vijayahetostvaM tanmA kArSIrupakramam // 18 // atho niruttarA kanyA prAha pAzcAlikA prati / sAdhvahaM vijitA kintu tvamapyuttaramarpaya // 19 // tataH samasyAgrahelikAkriyAguptakAdivinodapraznottareSu pAzcalikayA datteSu kumArI proce-" pAzvAli ! pItA tava praznottaraiH, paraM yanmayA mahIpatayaH pRSTAstasyottaraM jalpa iti / " prAha pAzcAlikA rAjaputri ! samyag nizamyatAm / tvaduktaM no nRpairbuddhaM tatpratyutayate katham // 1 // taccedam-iha kila sakalakalAkalApakuzalA api tattvatrayIsvarUpaM samyagavindamAnA mAnAvezato mokSahetave hariharAdIn devAn brAhmaNAdIn gurUn yAgAdikriyAzca dharma pramANayanti / te punarevaM vAcyA:M" nanu harirmuktidAteti yaducyate? tatra sa hariH sarAgo vA nIrAgo vA? sarAga iti cet ? na, sarAgasyAmu ktasya muktidAne sAmarthyAt asmadAdivat,nIrAgazcettarhi vItarAga eva nAmAntareNa prapannaH,evamanyadeveSvapi" tathA "brAhmaNastarati tArayati cetyatrApi sa brAhmaNo veSeNa vA kriyayA vA ? veSeNa cet? na, naTAderapi brAhmaNyaprasaGgAt / kriyayA cet ? tahiM sA kriyA'hiMsAsatyAsteyazIlAkiJcanyarUpA'nyarUpA vA ? anya For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAmadeva // 13 // nRptikthaa| | rUpAzcet ? na / satyaM brahma, tapo brahma brahma cendriynigrhH| sarvabhUtadayA brahma etadbrAhmaNalakSaNam // 1 // ityuktiprAmANyAt / ahisAdirUpakriyAyAzca brAhmaNyamasmAkamapi saMmataseveti / " tathA nodanAlakSaNo dharma ityapyayuktam / yato nodanA yaagaadikriyaapvrtkvcoruupaa| yAgAdikriyAzca hiMsAtmikAH / sA dha. mAya ceti procyamAnaM "nIlI gehadhavalanAya"iti vat kasya nAma na hAsyAya / ata evoktam - yUpaM chittvA pazUn hatvA kRtvA rudhirakardamam / yadyavaM gamyate svarga narake kena gamyate // 1 // tato'hiMsaiva dharmaH / evaM satimokSadAtA vItarAgaH kriyAvAn bhavatArakaH / zarmadAyI dayAdharma iti tatvatrayI sphuTam // 1 // iti pAJcAlIpratiSThitatattvatrayIzravaNenArajitApi ranitA rAjakanyA kAmadevakaNThe yAvadvaramA. lAM kSipati tAvat sarvAnapi bhUpAn kAmadevasarUparUpAnirIkSya kSobhamavApa / tataH "aho Azcarya hA ki bhAvi"ityAdi jalpati loke kumAryA parameSThimaMtrAbhimaMtritatoyena yadi"satyaH zrImAn jainadharmastadA vilIyatAM mAyA" iti tAraM zrAvayitvA vAratrayaM chaTA cikSepe / tato vilInA mAyA / jAtAH svabhAvarUpA bhUpAH / hRSTAH sarve lokAH / bAlA kumArakaNThe varamAlAmakSipat / atho jayajayadhvAnapUrva dhavalamaGgalaH / gIyamAnairnRpaH putrIyuka kumAraM gRhe'nayat // 1 // vana For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir REASOCIASRA% taireva svajanIbhUtairbhUrbhUpaH zubhe'hani / acIkarata vIvAhaM mahena mahatA tyoH||2|| tato vyasarjayadrAjJA rAjJaH satkArapUrvakam / varavadhvoH pravavRte dazAhaM maGgAlAdikam // 3 // mA jJAsItko'pi mUrkhatvamiti zIghra zubhakSaNe / sapatnIkaH kumAro'dha cacAla svapuraM prati // 4 // nivRtte ca sure rAjJi prayANatritayAdanu / nadyAstIre'mbare grAme kumAro'sthAtsasainyakaH // 6 // itazca sA tApasI saubhAgyamaarI mUkhapatisaMkaTe pAtitA, atha parapuruSApahArasaMkaTe tAM pAtayA. mi,iti dhyAtvA kAntIpurIpatestilaGgAdidazadezAdhipatimahAkAlAdidazanarezasevyapAdasya svayaMvarAtkAntIM gacchataH kAlabhUpAlasyeti jJApayAmAsa--"kAmadevo bAlyAdapi mahAmUkhaH, kayAcinmAyayaivAnena saubhAgyamaJjarI jitA na tu vidvttyaa| atrArthe sabhAsamakSa vAdaM yAcadhvam, yadyasau bhASito vaktumapi vetti tadAhaM yathAruci viDambanIyA / paramIdRzaM kanyAratnamasthAne gacchannaivopekSyate / " etacca zrutvA ko'yaM varAkaH saMgrAme vAde vA'smAkaM purataH kAmadevaH ? iti garjanto dadhAvire kAlAdayaH / tApasI ca svakRtakUTajJApanena duHkhayAmi saubhAgyamaarIm,ityambaragrAme sametA / tatra ca nadItaTe khelantIM candralekhAM vIkSya " dRSTaM madavajJAphalaM bhavatsvAminyA, mahAmUDhabhartRsaMkaTe pAtitA'sti sA, punaradya saMkaTAntare tAM pAtayiSyAmi iti bbhaasse|" candralekhA zIghramAgatya saubhAgyamaarI prati tadUce / saubhAgyamanarI prAha-" sakhi ! agre'pyeSA''zaMkA'bhUta, paraM jJAtaM yadi punale jayA patiH samaye'pi kizcinna vkti| tatastApasImevAkArya pRcchayate / yaH SECURSLAS For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Acharya Shri Kalassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAmadeva 14 // nRptikthaa| thA sarva jnyaayte|" iti tApasImAkArya tanmukhenaiva sarva mUlataH zrutvA rAjaputrI viSaNNetyacintayat samarthenApi santApyo'samartho'pi hi na kvacit / bhUpatiAkulIcakre durbalairapi mUSakaiH // 1 // / kenacidrAjJA vastrapeTApArzve bhrAmyan mUSakaH kambayA tADyamAno naSTo'nyamUSakaiH saha kopAtkozasthAH sarvacarmarajjUbhakSayitvA prathamavRSTau. gajavandharajjUrapyabhakSayat / tato mutkalAGgAnAM vRSTisiktapRthvIgandhamadonmattAnAM pratolyAdi pAtayatAM hastinAM bandharajjarmUSakabhakSitAH zrutvA kathaM kariSyate, ityAkulIbhUto bhUpo mUSakaiH proce--" samarthenApItyAdi / atho kSamayAmyetAm iti tApasI bAhau dhRtvA vinayavAcA kSamayitvA"yakSamArAdhya yAvajjIva matpatemUrkhatAdoSamapanaya,ityavocat / tApasI smAha-"evaM vidhAsye,paraM kAlAdayo dazabhUpAlA matpreritA bhavadapahArAyAyAntaH santi,iti te kenApyupAyena tAvatpratIkSayitavyAH" iti zikSA datvA sA'cAlIta / vimalabodhazca tadaiva candralekhAmukhAttatsvarUpaM jJAtvA svaM sainyaM caturvibhAgIkRtya zikSA dattvA catudikSu preSya svayaM sArasainyayuktaH kumArAnto'sthAt / yAvatA kAlaH kAlavaniHsvAnadhvAnardizaH pUrayaMstatrAgataH, tAvatA catasRSu dikSu camUcatuSTayI samudracatuSkavadgajagarjita-hayaheSita- rathacakracItkAra-pattipUrahakkA-DhakkA| nAdabrahmANDamaNDapaM sphoTayantI prAdurbhUtA / tAM ca dRSTavA kimetat ? iti kSobhaM prApte kAlasainye vimalabodhena preSito bhaTTaH saMmukhaM gatvA dakSiNaM karamUrvIkRtya tAraM vabhASe-" bho bho vIrAH / kiM mudhA vairaM kriyate ? OMC%ECECACEARCH For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir atha kariSyatha, tadA'smatsvAmI saMgrAme sajja evAsti / pazyata paritaH sainyAni / sarvatra dharmo jayati, nAdharmaH, iti jJAtvA yathocitaM kurudhvam / " tataH sarvataH svasainyaM vairibhirveSTitaM dRSTvA mahAkAlakumAro. 'bhASiSTa-" bho bhaTTa ! sAdhUktam-dharmo jayati nAdharmaH' paraM yadyevaM bhavatsvAmI vetti tadA kimevamadharmamAcarati-'yatpAJcAlIchadmanA kanyAM prinnyti| nyAyadhamaikaniSTho'smatsvAmI sarvathaitanna shte| atha naivaM ta. hiM vidvatsamakSaM vAde'smAnirjitya rAjaputrIM gRhNAtu bhavatprabhuH / tato bhamukhAdetAM vairivAcamAkarNya mantrI dvedhApi kAlakSepAya punastanmukhenaivedaM vairiNo jJApayAmAsa-" bhavatvevam / paraM samyagavidvAMsaH kAzmIradeze santIti / tata eva tAnAkArayadhvam, yathA dayate kautukam / " arthatasmin vacane kAlakumAreNa pratipanne bAbhyAmapi kumArAbhyAM svasvasainyAni bhavyasthAne nivezya kAzmIradeze paNDitAkaraNAya pRthvIpatibhiH svasvapauruSAH pressynte| itazca tApasI punaryakSamArAdhya "yAvajjIvaM kAmadevasya pANDityaM dehi"ityayAcata / yakSo'vocat-"nahi pUrvajanmArjitakarmadoSocchede mama shktiH| paraM navamadine zrIvajranAbhaH kevalI tatrAyAsyati / tadarzanAttasya sarve manorathAH siddhi yaasynti|" iti yakSavAcaM tApasI vimalabodhAyAvadat / hRSTaH sarvaH ko'pi tasyA vacanena // anyadA kevalI tatrAgatya devatAnirmitasvarNAmbhojamalaJcakre / atha kumAraH spriivaar| kAlAdayazca 1BSCRCLEARCLOSEXCUSEUCH For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmadeva nRpati kthaa| bhUpAlAH kevalinaM ni:pradakSiNIkRtya bhattyA natvA puraH samupAvizan / kevalI dharmadezanAM cakra--- ayamupacitakarmavyAdhividhvaMsavaidyaH, sakalasuranarazrIlAbhakalpamo'yam / ayamapi ca samastaklezanirmuktamuktiM, dizati vizadabhAvArAdhitaH zuddhadharmaH // 1 // tatrASTAnAmapi karmaNAM svarUpabandhAdihetaMzcIpAdizat, tadyathA"paTapratIhArakhaDgamacaM haDizca citrakRt / kulAlakozAdhikSau ca karmASTakanidarzanam // 1 // tatra jJAnasyAvArakatvAjjJAnAvaraNIyam, cakSuSaH paTavat / cakSuracakSudarzanAdInAmAvArakatvAdazanAvaraNIyam , draSTukAmasyApi rAjJo'nabhipretalokaskhalanakRtpratIhAravat / vidyate sukha dukhaM vA yena tavedanI. yam , jihvayA lihyamAnamadhuliptatIkSNakhaDgadhArAvat / muhyate jIvo yena tanmohanIyam, madyavat , taca dvedhA, darzanamohanIya-cAritramohanIyabhedAta, Adya samyaktvalAbhAntarAyakRt , dvitIyaM cAritralAbhAntarAyakRt / eti yAti caturgatisatkadehasthajIvasya vArakatAmityAyuH, caurAdipAdasya haDivat / nAmayati jIvaM zubhAzubhagatyAdibhedeSviti nAma, zubhAzubharUpakRccitrakAravat / guzabde gayate uccIcairbhAvena jIvo yasmAttadgotram, zubhAzubhatvazabdayamAnapAtrakRtkuMbhakAravat / dAnAdi kurvato jIvasyAntarAyatA yAtItyanta. rAyam , tahAnAdi kurvato rAjJo niSedhakabhANDArikavat / " iti sarvakarmasvarUpamuttavA kumAreNa jJAnAvaraNIyasya bandhahetau pRSTe punaH kevalI pAha SACARECTROCIPES For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 46 pratyanIkatvAntarAyopaghAtadveSataH zruteH / badhnAti jIvaH karmAyaM mahAzAtanayApi ca // 1 // tatrAyabandhahetucatuSkopari makaradhvaja kumAradRSTAntaH / tathAhi mathurAyAM hemAGgado rAjA lIlAvatI rAjJI / tayoranekopayAcitakalabdho'tyantavallabho mahArUpavAn makaradhvajaH putraH / sa paJcavarSIyaH pitRbhyAM prauDhamahotsabairlekhazAlAyAM mukto yathA yathA paThati tathA tathA rogairgrasyate / tena navInaM paThanaM na saMcarati, pUrvapaThitaM ca vismarati / evaM bAlyavayo'tikrame yauvane ca samete yadA goSTInimittaM vidvatsabhAyAM nivasati, tadA pratijihvArogeNa bhinnasvaratvAt sabhyAnAmaniSTo bhavatIti / tacchAntyai yAn yAnupacArAn karoti, taistairadhikAdhikaM vapuH kSIyate / ato mahAkaSTapatito mRtyu vAchati / tena mAtarapitRRNAmapi mahAduHkham // evaM kAle vrajatyanyadA kevalinaM tatrAgataM zrutvA rAjA saputrapa rIvAraH san jagatrayasvarUpavettAraM kevalinaM natvA dezanAM zrutvA putrasya klezahetuM prapaccha / kevalI prAha- 'rAjan ! pUrvabhave zrI zIlaratnasUrINAM viprasutau dvau ziSyAvabhUtAm / laghuH prajJAvAniti lokaiH kriyamANAM prazaMsAmasahamAno jyeSThaH pradveSAtpratyanIkatAM vibhrANo laghoH pAThAntarAyopaghAtanindAH prakurute / anyadA 'paDiNIyamatarAi uvadhAe tappaosanihnavaNe' ityAdikarmabandhahetuprarUpaNagAthAH paThannivRttastasmAtpApAt / niraticAraM cAritraM pratipAlaya prAnte'pi namanAlocya sAdhitAnazano mRtvA brahmaloke svargasukhAni bhuktavA tavAsau putrosatIrNaH / pUrvopArjitajJAnAvaraNIyodayAdevaM klezaM ca prAptaH / ' ityAkarNya jAtismaraNaM prApya jAtasaMvegaH ku Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra nAmadeva 16 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAraH pAdayogitvA pUrvapApAnyAlocya kevaliproktaprAyazcittena svaM vizodhya krameNotsamArthamArAdhayAmAsa / " paJcamo heturmahAzAtanA / sAca kAla-vinaya bahumAnopadhAna nihava-vyaJjanabhedArthabhedo bhayabhedaprakArairaSTadhA / tatra kAlAzAtanAyAM somakumAra dRSTAntaH " pUrva zrIjinadAsa sUrINAM ziSyo dharmadAsagaNiH kadAcitkAlavelAyAmapi siddhAntaM vAcayan kenApi niSiddhaH kAlavelAyAM paThitaM kimapaThitaM syAt ? mudhAsau pAThAntarAyaH ' iti buddhadhA tathaiva vAcayan jJAnAvaraNIyaM karma baddhvA'nAlocito'pratikrAntaH kAlaM kRtvA saudharmadevalokaM gatvA cyutvA ca candranarendraputraH somakumAro'jani / sa ca ' tADayitvA pAThayo'sau pratyaham iti rAjAde - zAdeva paNDitena sarvAH kalAH zikSitaH / 'somakumArasadRzaH ko'pi na kalAvAn' iti vasudhApIThe khyAtiM prA. ptaH / itazca kAntIpatizrISeNarAjasutA sakalakalAkuzalA sarvottamarUpA surUpAbhidhAnA 'svecchayA varaM vRNIer' iti kalAtizayasantuSTatAtadattAdezAnmahatyA senAdisAmagrathA pratidezaM rAjakumArAn parIkSyamANA somakumAraM sarvaguNAdhAraM zrutvA campAM sametA sA / tacca jJAtvA candreNa rAjJaikAnte paNDitaH pRSTaH - 'asti sarvakalAsu parIkSAkSamaH kumAraH?' paNDitaH prAha-na vetti tanna hi trailokye' rAjJoktam- 'satyamidam? / ' paNDitenoktam'deva! kiMkathyate kumArasya ? sA kalA nAsti, yAmasau na jAnAti / vAcaspatimapi vAde jayati / sAkSAtpuru pA sarasvatI / anekazo vArAn parIkSito'sti / ' atha hRSTena rAjJA'mAtyaiH kAritaH kumAryAH pravezotsavAdisa For Private and Personal Use Only nRpatikathA / 16 / / Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir skAraH / nirmApitaH parIkSAmaNDapaH / gRhItaM zubha muhUrtam / AhUtA vikhyAtA bhUpAlAH / militA astokA lokAH atha parIkSAdine rAjJA maNDape nivizya sarvabhUbhujaH sabhyAMzca maJcaSuH nivezya sapaNDitaM somakumAramA4 kArya sagauravamAnItA tatra kumaarii|tto rAjAdezAnivRtte kalakale kanyA parokSAMkariSyati'iti sAzcarye sarvalo ke kumArasya rUpalAvaNyAdiguNAn dRSTvA kalAkauzalyaparIkSAM kartukAmA sarasvatIvAskhalitagadyapadyalaharIbhirbhUbhRto'pi plAvayantI kSaNamAtraM sarvavidyAsu hRdyAbhyAsaM darzayitvA 'darzayatu nija naipuNyaM kumAraH, prINayatu sabhyamanAMsi' iti gaditvA yAvadasthAkumArI / tAvatpUrvakRtakarmodayAtsomakumArasya galitA matiH, skhali. tA jihvA, vismRtAni zAstrANi, vikRtAni sarvendriyANItyadhomukho jAtaH / tadA ca kimacApi na vakti kumAraH, iti sAzaMke sarvaloke rAjapreritapaNDito'vAdIta-" vatsa ! vetsi sarvazAstrANi, tatastyaja pAm, kuru kRpAm, pUraya manoratham, jalpAnalpavidyArahasyam, vidhehi vizva vazyam, dhavalaya ni kulam, prINaya kanyAmano vimalam, / " evaM punaH punaH paNDitenokte'pi yadA na vakti kishcitkumaarH| tadA re pApa ! 'tvayaiva bolitAstavavacovizvAsenaiva sarvamidamArabdham / hA! kathaM vigopitAH smaH' iti kopAdbhUpena paNDito bandhayitvA vadhArtha bahiH pahitaH / tAvattatra samavastaH kevlii| tatprabhAvAca prahAreSvalagatsu lokamukhAttat 4 zrutvA rAjA saparivAraH kumAramagrekRtya paNDitena saha tatrAgatya kevalinaM natvA kumArodantaM papRccha / kevalI ca pUrvabhavaM zrAvayitvA ityavocat-" yaH kAlavelAyAmasvAdhyAye IryApathIpratikramaNAdyavidhinA vAgamamadhI CRECERESECRUARY For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % // kathA // 17 // kAmadeva te tasya prAjJasyApyavasare kalA naiva sphurti|" ityAkarNya kumAro jAtapazcAttApaH sAdhu natvA''tmAnamitthaM nininda-"hA hA 'jJAninA mayA cintAmaNiH karkaratayA, svarbhANutayA nabhomaNiH, karIratayA kalpavRkSaH, kR. SNapakSatayA zvatapakSaH, kolatayA mahAgajaH, sarpatayA mahAdhvajA, kAkatayA haMsaH, zirovandhanatayA'vataMsA, kAlakUTatayA'mRtam, tailatayA goghRtam, kAmikatayA dugdham, rukSatayA snigdham, kiGkaratayA narezaH, kuTavAkyatayA sarvajJopadezazcitte cintitH|"tenaivN vigupto'smi |tto bhagavan ! dIkSA dAvA mAmasmAtpApAnmocaye. ti / tadA ca kumArI tAni tadvacAMsyAkAMho samyaktvalAbhakauzalyaM vinA kathamIdRzoktiH sphurati |t. nnUnameSa mahAvidvAnapi karmodayAdeva tadA kiJcinnovAca / ato'tra bhave'sAveva matpatiriti nizcitya kevali. MnamaprAkSIt-" asti me bhagavan ! dIkSA na vA iti / " kevalyavocat-" asti yuvayobhoMgaphalakarmodayAda nu dIkSA!" tataH kevalidattaprAyazcittanAtmAnaM vizodhya kumAraH kumArI pariNIya ciraM bhogAn bhuktvA sabhAryoM dIkSAmAdAya prAnte'nazanAtsarvArthasiddhimavApa // 1 // " vinayAzAtanAyAM bhAvinaH zreNikarAjasya kathAkila bhAvino'pazcimazrIvIrajinasya vArake rAjagRhe zreNiko rAjA bhaavii| sa ca siMhAsane nivezya mAtaGgamagre Urva saMsthApya khaDgamAkRSyAkRSTividyAM pRcchati / mAtaGgazca bhIto vakSyati paraM rAjJo na sphurati / tato deva ! vinayaM vinA vidyA na sphurati" ityabhayakumAramantrivacasA mahIzo mAtaGgamAsane svakIye OMOMOMOMOMOMOM ECIPESUCHERGESSESPRM For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 5OMOMOMOM nivezya svayamagre yojitAalividyAmAdAspati, tataH sphuriSyati / ityevaM sarvazAstrANi vinayenaiva saphalAni syuH // 2 // bahumAnaM mAnasI bhktiH| tasyAM chAtrasyakathAekasya paNDitasya dvau chAtrau / dhanyo dharmazca / dharmaH zAstropari bahumAna vinayaM vidhatte / dhanyastu na tathA / anyadA paNDitena nimittamadhyApya parikSArtha preSitau chaatro| rAjamArga prauDhapadAni vIkSya dhanyo'vAdIt--" imAni hastinaH padAni / " dharmeNoktaM vicArya--" hastinyAH padAni, sA ca vAmAkSikANA, tasyAM cAsannaputraprasavA rAjJI caTitA'stiA" evaM vAtayantau purA bahirgatau / tAdRzImeva hastinIM vIkSya javanikAntaritAyA rAjyAH putraprasavaM ca zrutvA punazcalito kvApi grAme sarastIre niviSTau ekayA vRddhayA pRSTau--" mama putro dezAntaraM gataH kadaiSyatIti / " tAvatA kayAcinnAryA toyena bhRtvA zIrSa ropyamANo ghaTaH patitvA bhagnastAbhyAM dRSTaH / dhanyenoktam-"bhadre vinaSTo hi tava putraH / " tadA dharmeNoktam-"mAtaH ! zIghaM gRhaM braja, sametaste putraH / " sthavirA gRhaM gatA putraM sametaM vIkSya hRSTAkSatapAtra-kuMkuma-kusuma-pugIphalAdikamAdAya sarasyAgatya dharma vardhApayAmAsa / tato dvAvapi gatI gurupArzva procatuH svaM svaM jJAnam / guruNA kathamiti pRSTe dhanyo'bhaNat-" prauDhapadAni dRSTvA hastinaH padAni,ghaTo bhagno jalaM gataM tathA deho bhagno jIvo gato mayetyuktam / " dharmaNoktam-nirodhAnumAnena hastinIm, pathi vAmadigvatrtivRkSapatrAdirA-& For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // kathA kAmadevakRSTamiti vAmAkSikANA, tasyAM ca rAjA vA rAjJI vA'nyaH, paraM kausaMbhataMtavo vRttikaNTakeSu dRSTA iti // 18 // rAjJI, tasyAzca vaTasthAdho vizramya hastAbhyAM bhuvamAkramyottiSThantyA dakSiNapANenimagnatamaM pratibimba dRSTyA pratyAsannaputraprasavA / tathA yA ghaTamRttikA bhUmitaH pRthaga gatA sA tasyA militA, yaca jalaM sarojalAtpRthakakRtaM tadapi tasya militam, tato nUnaM khAyAH putraH pRthagbhUto'syA milnyev|" iti dvayorapi buddhiM zrutvA guruNoce-"vatso yaH sayamAnaM gurUM sevate tasya samyagdhIH sphurati, nAnyasyaiveti bahumAnAd guruH sevyaH // 3 // yadivA zrutaM pratyabahumAne bahumAne vA zakaTapitodAharaNamgaDAkUlavAsinau hau bandhU ekatra gacche pravajitau / tatraiko bahuzrutatvAdAcAryoM jAtaH / sarva dinaM zi&dhyaiH zAstrArtha sevyamAno vizrAma kadApi nApnoti / rAtrAvapi sUtrArthacintanavyAkhyAdibhiH sukhanidrA nala bhate / anyadA sa sUrimadhye'pavarake mUrkha sukhopaviSTaM nijaM bandhu dRSTavA'cintayat-"aho? dhanyo me bhrAtA mUrkhatvAt kenApi no khedyate / ahaM punarajAkhaDgatulyena jJAnena klezaM prAptaH sadA / tadyaktaM kenApi yataH-- 4 mUrkhatvaM hi sakhe ? mamApi rucitaM yasminnime'STau guNA / nizcinto bahubhojano'trapamanA naktaMdivA zAyakaH / * kAryAkAryavicAraNAndhavadhiro mAnApamAne samaH, prAyeNAmayavarjito dRDhavapurmurkhaH sukhaM jIvati // 1 // naivaM bhAvitavAn yata:-- nAnAzAstrasubhASitAmRtarasaiH zrotrotsavaM kurvatAM / yeSAM yAnti dinAni paNDitajanavyAyAmakhinnAtmanAm / HEACHECARRY / 18 / / For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir teSAM janma ca jIvitaM ca saphalaM taireva bhUrbhUSitA, zeSaiH kiM pazuvaviveka vikalairbhU bhArabhUtairnaraiH // 2 // evaM cAsau jJAnAbahumAnAjjJAnAvaraNIyaM karma baddhvAnAlo citApratikAntaH kRtAnazano mRtvA devaloke gatvAmarasaukhyaM bhuktvA prAnte cyutvA'traiva bharate kvApyAbhIrakule suto jAtaH / yauvane pitRbhyAM pariNAgitastasya surUpeti kanyA'bhUt / anyadA sa AbhIro yauvanaprAptAM tAM zakaTadhuri nivezyAnyAbhIraiH saha ghRta vikretuM puraM prati cacAla / mArge AbhIrANAM tAmeva pazyatAM zakaTAnyutpathaM gatAnyAsphAlya bhagnAnIti / taistayorazakaTA'zakaTa piteti nAmnI datte / tato'zakaTapitA kAle kanyAM vivAhya vairAgyAt kvApi gacche pravrajya yogodvahana pUrvamuttarAdhyayanAntazcaturthamasaMkhyamadhyayanaM paThituM lagnaH / paraM pUrvArjitajJAnAvaraNakamadayAdAcA ladvayenApyekApi gAthA nAgAt / tato guruNA'nujJApyate'khedamityuktaM kIdRzo'sya yoga iti so'pRcchat / gururAha - " yAvadidaM naiti tAvadAcAmlAnIti / " so'pyetAmeva pratijJAM kRtvA nityAcAmlata pAstatpaThati, tathApi nAyAti / tataH "aho ? mUrkho'yaM nityametadevAdhIte" iti nindyamAno ruSyati / ke'pIdaM kathayanti - "aho ? dhanyo'yaM kathaM sodyamaH paThati / " iti stUyamAnastuSyati, iti jJAtvA guruNoktaH - "vatsa idamadhyayanaM muktvA 'ma rUsi matUsi ' ityevaM paTha / " sa ca tIvrakarmodayAttasya sthAne smAryamANo'pi 'mAsa tusa ' ityadhIyate / tasyaivamAcAmlatapasA dvAdazavarSAtikrame'zeSaM tatkarma kSINam / tataH sarvajJAnavibhAgI jAtaH / ataH zrataM bahu mantavyam // 3 // For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir sh|| kathA jAmadeva upadhAna yogatapaH / tadvinA siddhAntavAcane AzAtanAyo siMhakathA kauzAmbyAM siMho rAjA balIyAn / sa kugurusevayA kheTakaM kurvanaraNye sAdhunA bodhitaH pApabhIkA zrIdamaghoSAcAryapArzva pravrajya yogobahanapUrva catvAryaGgAni pravAcitavAn / tato gurubhirvihAre kRte sukumArasvASANmAsikayogodvahanAbhAve'pi bhagavatyAdyaGgAni vAcayan kuSTI jAto mahAvedanAM bhukkte / atho gurubhiH statrAgatyAvidhivAcanAto mithyAgdevyA chalito'sAviti dhyAnAjjJAtvA kAyotsargAkRSTAzAsanadevIva. lAt pratyanIkAdevIM zamayitvA rAjarSinirAmayaH kRtH| atha samyagAlocya prAyazcittena svaM vizodhya sarva yogodahanAdinA jJAnamArAdhya muktisaukhyabhAg babhUva // 4 // niyo gurorapalApaH / tatrAviprakathA-- P ko'pi brAhmaNo durbhikSabhAvAdvidezaM gato vidyAbalAdAkAzasthayA bhaNDikayA saha gacchantaM nApitaM 2vIkSya tatsevayA tAM vidyAM labdhvA pratiSThAM zriyaM ca prAptaH / subhikSe svaM dezaM gato lokaiH pRSTaH-"kaste guruH" so'pi nIcagurulajayA mahattvavantaM guruM vadastatkAlaM bhraSTavidyo jAto dhautapotizcAkAzAtpatita iti // 5 // vyaJjanaM siddhAntAkSarama, tasya bhedo bindumAtrAdinA parAvatoM nyuunaadhiktaa| evamarthasya, tadubhayasyApibhedo vAcya eSaH / tatrAzAtanAyAM mitracatuSkakathA vasantapure jitArirAjasya catamRNAM rAjJInAM krameNa catvAraH putrA rudra-megha-dhIra-dhIranAmAnaH prAga For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TEESEASABASEARCASH janmasnehAnmithocitakrIDAyuktAHkrIDantiAparaM rudrasya vadato jihvA vilgti| meghasyAnyabadato'nyadevAyAti / dhIrasya vANI asphuTatvAnna parairIpsyate / vIro mUkatvAdvaktuM na zaknoti / anyadA te catvAro'pi SoDazavarSA yauvanAntargatAH / tadA sAdhu dhyAnalInaM vIkSya vitarka kurvantaH sAdhunA pRSTA:--" bhoH ? kutaH sametA bhavantaH / " rudreNoktam-" kiM pRcchayate ! nanu nagarAdAgatA vayam / " muniH proce-" nAhaM tatpRcchAmi / kuto bhavAdAgatA iti pRcchAmi / rudro jalpati-"bhobhoH ! pAkhaNDin ! kimevaM vakrAM vAcaM vadasi / kiM ko'pi pUrvabhavAnapi vetti?" RSirvabhASe-" ko'pi ko'pi vetti / yadi kautukam, zruNuta shvaanbhvaadbhvnto'bhyetaaH|" ityAkarNya kopAdukozAn khaDgAnutpAdya re re ! asambaddhaM lapasi / pazya kiM kurma ityAko zanto hantuM dhAvitAstapaHprabhAvAcca stambhIbhUtA dInAsyA ityUcuH-"RSe ! satyamuktaM ko'tra prtyyH|" sAdhunoktam-" vIkSyadhvaM pratyayam / purA'traiva pure samyagdRSTirmajjAjaino'gnizarmA vipro'bhUt / tasya catvAraH putrAH pUrNa padma-paJcAnana-bhImAkhyA AryavedAn paThitvA navataravAdivicAragranthAn bhaNitAH vicArajJA jAtAH pariNItAzca / anyadA pitA putrAn kuTumbabhAre niyojya dIkSAM cAdAya tapasA'vadhijJAnI jajJe / tatputrAstu yadA vidvadgoSThI kurvanti tadA prajJAmadena pUrNaH sUtrabhedaM kurute-' yathA dhammo maMgalamukkihamiti puNNaM kallANamukkosam / ' padmazvArthabhedaM vidhatte yathA-'dhammo maMgalamukkaTTha dharmoM dhAturarthAt suvarNamutkRSTaM maGgalaM sarvArthasAdhakatvAt / ' paJcAnanazcobhayabhedaM karoti yathA-'dharmoM maGgalamutkRSTa dharmoM dhAturmaGgalagrahavanmayAdhikArAta krauryala PROCEAECAE 3 9 For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir hAmadeva BIKASIS myA utkRssttH|' bhImaH sihAntArtha viparItaM vyAkhyAya dharmasyAvarNavAdaM karoti yathA-'dharma utkRSTamaGgalaM // kathA zAntarasatvenAkizcitkaratvAt / tataH pApaM maGgalamutkRSTaM hiMsA'satyacauryAditabhedAnAM srvkaarykrtvaat|' evaM te tIvra jJAnAvaraNIyaM karma badhnanti sma / tathAlAbhAdunmArgadezanena sanmArganAzanena ca tiryaggatimajjapanti sma / anyadA grISme madhyAhUne pradIpane tIvra lagne sArabhANDAkarSaNAya gRhAntaHpraviSTA ArtadhyAnena vinaSTAstatraiva pure mAtaGgapATake zvAnA jaataaH| te ca jana prati dhAvantaH kadAcinmA pUrvajanmapitaraM pathyAgacchataM dRSTvA tArasvaraM bhASanto dhAvitAH,sanAmagrAhaM ca mayA nAmato vAditAH, mAmavalokayanto jAtismaraNaM prApuH / atha ca smRtanijapApAjjAtapazcAttApAH sAdhitAnazanA rAjapATikAM gacchatA rAjJA pUjyamAnA rAjadhAnyAmeva mRtA rAjaputrA bhvnto'vtiirnnaaH| ahaM tu saMsArasambandhe bhavatpitA'gnizarmA |"iti yativAcaM kumAraparivAramukhAcchutvA rAjA tatrAyayau / tadA kautukAnmilitena lokena munirUpalakSito vanditazca / rAjJA'tha kimetaditi pRSTe sAdhunoce-"bhavatputrAH sarve te prAgbhavanijAvAsakuTumbAdi vIkSya pratyayamutpAdayi. vyanti / "tato rAjJA lokAdagnizarmagRhaM jJAtvA putrAstatrAnItAH pUrvAnubhUtasvakuTumbAdi nirIkSya jAti smRtvA "hA ! kathaM hArito mAnuSo bhavaH / atha pravrajya pApAcchuTAmaH" iti vairAgyAtpitarau mahAgraheNa parIpsitvA muninA saha zrIguNAkarasUripArzva gatvA dIkSAM jagRhuH / tato jJAnasya kAlAdhaSTAzAtanAtyAgena sarva / 20 / / garva muktavA jJAninAM bhaktapAnAnayanavizrAmaNAdibhattayA ca bahu jJAnAvaraNIyaM karma kSapayitvA paNDitamR. CAREGALA For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tyunA sarvArthasiddhiM gatvAntraiva bharate zrAvastyAM sugrIvarAjasya vaimAtreyAH putrA jajJire haMsaH kaMsaH kAmaH kuMbhazca / kAle'cirAtsakalakalAH kalayitvA vayaHsthAH sukhakrIDAM krIDanto varttante / itazca kozalAyAM pratAparAjacatasRNAM rAjJInAM catasraH kanyAH sAmazrI - satyazrI - dhanazrI-guNazrInAmAnA varttante / tAzcAnyadA prItyA khelantyaH svaM svaM manorathaM kramAtprakAiyaivaM pratijJAmakArSuH- " yo yAmena zlokasahasrapAThAM datte sa me bharttA ? ekaari zlokasahasraM zrutaM dhArayati sa me patiH 2, yo yAmena zlokasahasraM navyaM karoti sa mAmudrahati 2, ekaikasya zlokasya yaH sahasramartha vakti sa me vADhA 4 / " ityetattAsAM vAcaH zrutvA pitA svayaMvarotsavArtha rAjJo rAjakumArAMzcAkArayat / tadA ca sugrIvo'pi saputrastatrAgAt / atha svayaMvaramaNDape niviSTe rAjaloke samAgatA naravimAnArUDhAzcatasro'pi kumAryaH pratihAryA rAjavarNane kRte nijanijapratijJAM prakaTayAmAsuH / tatastatpratijJApUraNe'zaktatvAttUSNIsthite sarvarAjavarge sugrIvarAjAdezAccaturbhirapi kumAraiH kramAt pUritAstAsAM pratijJAH / kSiptA bAlAbhisteSAM kaNThe varamAlA / jAto. jayajayAravaH / tadA ca tadguNaraJjitacetobhibhUpasteSAM pratyekaM pratyekaM dattA dvAtriMzad dvAtriMzatkanyakAH / niSpanno vivAhotsavaH / sarve'pi sammAnitA rAjAnaH svaM svaM sthAnaM yayuH / atIte dazAhotsave savadhUkaiH kumAraiH saha sugrIvo rAjA svapurIM gatvA rAjyamapAlayat / kumArAzcatvAro'pi mahAprAjJatayA khyAtiM prAptAH / ato dUradezavAsino'neke rAjAno rAjakumArAzca mahApaNDitayuktAH sarvazAstra sandehA panodArthaM tatrAgatya rAjasa bhAsthitAMstAnsamupAsante / evaM pituH For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // kathA REAKH kAmadeva prasAdAtsakalasukhAni bhuJjAnAnAM teSAM bahukAlo'tikrAntaH / anyadA putrAdiparivArasahito narezvaro vane // 21 // kevalinaM sAdhu samavasRtaM natvA'mAkSIt-"prabho! kena sukRtenAmI matputrA mahAprAjJA jajJire / " kevalI cAgnizamavipraputrapramukhAM bhavacatuSkakA sarvAmuktavA tRtIyabhave dIkSAmAdAya jJAnasya sarvAzAtanAtyAgenA. rAdhanAyA jJAninA cAhaGkAratyAgena bhaktapAnAdizuzruSayA'mIbhiretatphalaM prAptamityavAdIt / tathAkarNya te 4 rAjaputrA yakasya jJAnasyArAdhanAdetatphalaM jAtaM, tadA jJAnadarzanacAritrANAM saMpUrNArAdhamAcyAsvatasukhAvalAsAnaM phalaM bhASIti tIvrasaMvegAtkathamapi pitarAvApRcchaya sAntaHpuraM parivArAdiparikaraM parihatya zrIkevali pArSe pravrajya nirmalacAritrAtkevalajJAnamavApya siddhipadaH prAyaH // 8 // sa evaM ca kAmadevakumAraH kevalimukhAjjJAnAvaraNIyakarmaNo bandhahetUn zrutvA lokalajjayA nijAjJAna&tAhetumapRSTavaiva kevalinaM natvA svasainyaM gataH / kAlAdayo'pi vairaM mutsavA svasthAnaM gtaaH| tato rAtrI supta sarva janaM mukttavA kAmadevo devatopAspamAnaM kevalinaM praNamya nijapUrvabhavakathA papraccha / atha bhagavAn movAca. " ujjayinyAM bhImaH kSatriyo ghUtena khelanmahAcauro'bhUt / sa ca mAtApitRbhyAM niSkAsito'raNye sthitazauryeNa nirvahati / anyadA kAzmIradezAdAgacchantaM jaina brAvaNaM hatvA pustakabhRtaM vRSabha gRhItvA yAvadunmudrayati tAvanmISIpotasamAnamalinakhaNDasyUtavanaveSTitapustakAnyeva vIkSya kopAtpAdAbhyAM hatvA hatvA jajvAla / taba jJAtvojjayinIzena ghAtito bhImo raudradhyAnAcaturtha marakaM dazasAgaropamAnyAyu tavA tandulI RECIPESASSSS nanavAlamukhAjAmA RS For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir matsyo'bhavat / tatrAntarmuhurtajIvitAcca mahAraudradhyAnAtsaptamaM narakaM gatvA trayastriMzatsAgarANyAyumuttavA brAhmaNagRhe bhAravAhakaH pRSTivAha jAtaH / sa ca tatra trINi varSasahasrANi bhAramutpAraya chuTito bhUmau patito bhikSArthamAgatAn sAdhUna dRSTvA prAnte bhadrakabhAvAnmRtvA kauzAmpA bhadraSThikarahe somanAmA karmakaro'jani / so'tha zreSThinA prakRtyA pAlyAdapi sarvaprakArAnajJAnavidbhaktyA somazrInAmakulaputrikayA vivaahitH| toca bAvapyAsannasAdhusaGgatyA dayAtatparatayA nirmalacittau zreSThigRhe sarvakarmANi kurvanto kAlamaticakramatuH / anyadA caturmAsakadine caityaparipATI kurvatA sakaTumbena dhanena sArddha to zavapi pratityaM devAna pUjapantI sAdhUlatvA dAnAdhikAre isyupadezaM zuzruvatuH-- 'sukSetre yathA bIjamuptaM datte phalaM bahu / tapaiha puNyakSetroptaM vittamalpamapi bhuvam // 1 // puNyakSetrANi cAmUni-- niyadabvamauvvajiNiMdabhavaNajiNavipavarapADAsu / viyarai pasaisthaputthayasutitthatisthayarajasAsu // 1 // tatrApi pustakakSetrasya puNyamadhikaM sarveSAM puNyamArgANAM prakAzakatvAta asaMkhpajIvapratibodhopakArasvAcca / kiJcasayalamivi jIyaloe teNa iha ghosiyo imo cAo / ipi jo dahataM sattaM bohera jiNavapaNe // 1 // tato yayekena jIvena bodhitena sarvajIvalokakRtAmAyupoSaNAyAH phalam / tadA'nekajIvamatibodhasya For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kAmadeva // 22 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir phalaM kena vaktuM zakyate / eko'pi jIvo bodhyate zAstropadezena / zAstrasya ca pustakamevAdhAraH / tato yena // kathA. pustakakSetra satyApitaM tena sarvANi puNyakSetrANi sarve ca puNyavidhayaH satyApitAH' ityAdi zrutvA soma-soma feat dhanazreSThinA sahopavAsaM kRtvA gRhaM gatvA svadravyasAmarthyena sarvapuNyakSetramukhyaM pustakapuNyakSetra mevArAdhyate / iti paryAlocya prAtaH svadhanenaiSa sitAghRtapAyasaM yogaM kRtvA mithaH sthAle pariveSya yAvadbhoktumupavizatastAvanmAsakSamaNasAdhusametaM vIkSya samyagbhAvatayA tasmai pAyasaM dAvA bhogaphalamajjayataH sma / tataH SoDazadInAraiH somo dvAdazadInA raiH somazrI' pustakaM lekhayAmAsatuH / prAntakAle dvAvapyanazanato mRtyA saudhamaMdevaloke svargasukhAni bhuktavA somo bhavAnavatIrNaH somazrIzca saubhAgyamaJjarIti / pustakAnAmAzAmanA karaNAmUrkho'bhUt / atha ca pustaka lekhanapuNyAtSoDazamA sadhai~ ta sarva kazmalo'tIva vidvAn bhaviSyasi / " iti keva livacaH zrutvA pAdayorlagitvA 'bhagavan ! ajJAnataH kRtajJAnAzAtanAyAH prAyazcittaM dehi / ' iti kumAreNa vijJapte kevalI proce - " kumAra ! saMprati madhyamadvAviMzatitIrthaMkaravArake'STamAsikaM nirmalaM tapastacca SoDazamAsairekAntaropavAsairvidhehIti / " atrAntare tatra sthitA sarasvatI devatA'vocat-" caturo jJAnakozAn kAraya yathA vizeSalAbhaH syAt / " tAvanmaMtriNoktam- " devi ! dharmAntarAyakRdeSa vAdasamudraH kathaM tAryaH / " devyo ktam - " zrIvajranAbhakeva liprasAdAnnizcitairbhAvyam / sarvamahaM jAne / kiJca saubhAgyamaJjaryAH saudhe rAjahasau svayaMvare pAJcAlIvAdomArUpiNIti sabai tApasthArAdhito yakSo'kArSIt / atha samprattvamUlaM zrAddhadharma bhajasva I 1 For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yathA sarvavAtisiddhiH syAt / mataH kumAraH sapatnIkaH kevalIpArzvataM pratipadya svasainyaM yayau / kevalI loka pratibodhAya vijahAra / tAvatpAptAH kAzmIra dezAtpaNDitAH pUrvamAhUtAH sarvepi vikhyAtA bhUbhujaH / niSpana vAdamaNDapaH / saubhAgyamaarI parapuruSaM svapne'pi necchati / paraM yo hArayiSyati sa yAvajjIvamanyastha sevAM vidhAsyati, iti paNo jAtaH / bhavyadine militAH sabhyAH, niviSThA maJceSu bhUpAH / upavezitA paNDitAH / jAto vAdaH / sarasvatIprasAdAjjItaM kAmadevena / jayajayAravaH / bhUSitaM yazasA vizvam / tataH sevakIbhUtaiH kAlAdibhiH saha mahotsavapura: saMcalitaH sa kumAraH svapuraM prati / atha rAjA zrIsuradevaH svaputrasya kIrtti MarstIva hRSTo'vicchinnaprayANaiH AsannAgatasya sanmukho jagAma / kumAro bhUtalaluThanmaulistAtaM nanAma | atho mithocitakathAdirane jAyamAne pure ca pratyAsannIbhUte rAjA pravezotsavavidhApanAya puro bhUtvA puraM / kumAraH sarastIre sasainyaH sthitaH / candralekhA kadalIvane krIDArthaM gatA suvarNapicchaM kekinaM dRSTvA kumArAyAkathayat / kumAro'pi kautukAkSiptacetAH zanaiH zanaistatra gatvA lIlayosplutya yAvanmayUramAruroha tAtkekI sahasotpapAta / eSa yAtyeSa yAtIti kSaNAdadRzo'bhUt / tadA cAstaMgato raviH / prasRtaM vizve tamaH zokena pUrNa sainyaM tAramarodIt / saubhAgyamaJjarI naimittikaM gatvA phalAdikaM dattvA pRSTaH saH proce- " na dhApApa zokadhIH / sArddhavarSeNa kumAraH prAptezvaryo'traivaiSyatIti / " jAto harSaH / athAmAtyaH kumArAgamaM yAvadatraiva sthIyatAmiti tatraiva senAmasthApayat / itazca kalApI kumAraM gRhItvA vaitAdayagirau vidyAdharaca For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kathA kAmadeva vartino ratnAGgadasya rathanUpurapurodyAne mumoca / tato ratnAGgadacakrI saMmukhamAgatya vinayapUrvakaM purAntaHsaudha. // 23 // madhye pravezya siMhAsane nivezyovAca-" kumArendra ! zrRNu-matputrI ratnamaarI siddhAyatane devAn pUjayitvA maNDape madhurasvareNa stotramekacittA paThantI devArcanArtha tatrAgatayA lakSmyA dRSTA sasvarA shrutaa| tatastuSTayA baro dattaH-'kAmadevaste varo bhUyAt / sa cAdhunA saubhAgyamaJjarI pariNIyAyodhyAM svAM purI prativrajamasti / 4 iti lakSmIvaco mayA jJAtvA kekichadmanA tvamatrAnAyitaH tato'syA matputryAH pANigrahaNaM kuru|" kumAro'vAdIt-" rAjendra ! SoDazamAsImekAntaropavAsAn kRtvA mayA kAryAntarANi kAryANi |" cakrI pAha"sAdhaya svvaanychitm| tataH kumArazcakrisAnidhyAtatrikAlaM sihAyatane devapUjAM kurvannakacittaHprAyazcittatapaH sampUrNamakarot |ath ca kSINe jJAnAntagayakarmaNi lakSmI dattA rohiNyAdayo mahAvidyA lIlayA sAdhayAmAsa / atha zubhalagne navanavairmahotsavaiH ratnamaarIM pariNIya tatrAnyatra ca sarvavidyAdharAdhIzabahumAnaM labhamAno mAsadayaM tatra sthitvA divyaM vimAnamAruhya sapatnIko vidyAdharasahasraparivRto mahatyA chatracAmarAdiRddhacA rAjamAno divyavAdyanAdena brahmANDamApUrayanneSa mahAnanda eSa mahotsava sametIti sainyakairutphullalocanamI. kSyamANaH sArddhavarSAtikrame nijasainyamAgAt / rAjA sUradevo'pi tajjJAtvA nivRttazokapramodamedurazrIH sAntaHpuraparivAraH kumAradarzanotkaNThayA tatrAgatya durAdapi luThantaM bhAlena pAdau spRzantaM harSAzrudhArA varSantaM sutaM / karAbhyAmUvIkRtyobhayakarAbhyAM gADhamAliGgayan prmaanndmbaap| taM sa evAjJAsIt kevalI veti / atha ca OMASS-ESSAGE For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org SEASOURCUL saMkaTIbhUtabhUgolo gajAzvarathapattibhiH / vidyAbhRtAM vimAnastu sampUrNavyomamaNDapaH // 1 // hRyavAyapaTuvAna-badhirIkRtadiggaNaH / kAntAdayasamAyuktaH paTTamAtaGgamAzritaH // 2 // pitrAnugAmyamAnAdhyA mahARcA vikSitaH|zubhe'hi sphArazRGgAraH kumAraH praavishtpuriim||3||tribhivishesskN / atha rAjA bahumAnapUrva sarvAn bhUcarAn khecarAn samastabhUpAlAn visRjya kumArasevyamAnapAdazvira rAjya pAlayAmAsa / atha vardApayadAgatya bhUpAlaM vanapAlakaH / sa eva kevalajJAnI tvadArAmamupAgamat // 1 // kaH sa eveti rAjJokte vabhASe vanapAlakaH / svayaMvarAtkumAraNAgacchatA'vandi yaH pathi // 2 // dattvA dAnaM tatastasmai nRpatiH pAritoSikam / vanaM gatvA muni natvA zrutvA tavArthadezanAm // 3 // madhye puraM samAgatya satyavairAgyaraGgataH / putra rAjye'bhiSicyAtha pravavrAjAntike muneH||4|| yugmam // tato rAjyaM pituH prApya kaamdevnreshvrH| pitevAtulyavAtsalyApAlayatyanizaM prajAH // 5 // sampUrNAn bhAratIkozAn caturazcaturo nRpaH / nirmAlyArcayati svAntazuddhayA siddhaantyuktibhiH||6|| tathAhi-jIvAbhigame vijayadevotpAte rAjapraznIye sUryAbhadevotpAte evaM dRzyate-"sAe sabhAe puttha| yaraNa lomahatthaeNaM pamajjai / divyAe udagadhArAe abhimicai / saraseNa gosIsacaMdaNeNa aNuliMpai / a4 ggehiM barehiM gaMdhehiM agviNai / jAva dhUvaM dlh|" ityAgamavacanAdvItarAgapUjAvata pustakapUjAvidhiH / RECER For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir kAmadeva // 24 // bhAgyena vidadhe tasya lakSmIrakSINakozatAm |ato'sau sarvalokAnAM mumuce sakalAnkarAn // 1 // prajAstasminnRpe'bhavannirAtaGkA nirAmayAH / cirAyuSo mahAsaukhyAH zuddhasantatizAlinaH // 2 // atho pRthivyAM sarvatra parahodghoSapUrvakam / prAvartayanmahAjJAnasatrAgAraM narAdhipaH // 3 // pratidvagaM prativrajaM... ... ... |raajaa niyojayAmAsa pAThakAnzAstrazikSaNe // 4 // samyakazAstrANyekacitto yaH paThiSyatyanAratam / prayiSyAmi tasyAhaM bhojanAcchAdanAdikam // 5 // rAjanirmApitAM zrutvA ghoSaNAmiti sarvataH / ajAyanta prajAH sarvAH zAstrAbhyAsakalAlasAH // 6 // lakSmI sarasvatI cApi virodhaM svasvabhAvajam / vimucya bhUpaM bhejAte rejAte te tato'dhikam // 7 // ye bhUpA bharatArDe'smin vikramAkrAntazatravaH / tairapyasevi tatpAdavayI puNyAnubhAvataH // 8 // tasya vidyAbalenAtha nAthA vidyAbhRtAmapi / vazIbhUtAH padAmbhojasevAhevAkino'bhavan // 9 // evaM SoDazabhirbhapasahasraiH sevitakramaH / vAsudeva iva zrImAn kAmadevo vyarAjata // 10 // saubhAgyamaJjarIkukSisarasyAM rAjahaMsavat / rAjahaMsakumAro'bhUdguNAnAmekakAspadam / / 11 / / anyadA dehakAryANi kRtvAlaskRtabhUSitaH / bheje bhadrAsanaM bhUpaH sarvaRddhisamanvitaH // 12 // itazca-rAja-yuvarAja-mahArAja-rAjamantri-zreSThi-sArthavAha-senApatisahasrasaMpUrNAyAM saprabhAyAM tasyAM sabhAyAM jAyamAne'bhare nATyAdirake, pravRtAsu paurANikAnAM pUrvapuruSasaMkathAsu, niSAdyamAne vipazci Micles For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir tAmapamAde zAstrasaMvAde. vidhIyamAneSu kAraNikai rAjyasAreSu vyavahAreSu, satyApyamAnAsu niyogibhilekhakA dicintAsu samAnItastatra bAlahArairudArasArazRGgAraH zrIrAjahaMsaH kumaarH|tN ca pazcavArSika marAlavAlamiva sakalabhUpAlotsaGgakamaleSu saMcaranta nirIkSya mahAmohonnuhyamAne mAnase cintitavAnmahIpatiH zrIkAmadeva:& "aho / ko'yam, kasya sutaH, ko vetti, kutaH sametaH, kva yAsyati tataH ko'nena smbndhH| kevalaM vRthaivAsI * sarvasnehasamyandhaH____eka utpadyate jantureka eva vipadyate / karmANyanubhavatyekaH pracitAni bhavAntare 1 // kizca ego me sAsao apyA naanndNsnnsNjuo| sesA me yAhirA bhAvA samve saMjogalakkhaNA // 1 // saMjogamUlA jIveNa pattA dukkhaparaMparA / tamhA saMjogasaMbaMdhaM savyaM bhAveNa vosire // 2 // ityodhekatvabhAvanAM bhAvayan bhUmIpatiH kSapakazreNImArUDhaH kSINeSu catuSvapi karmasu kevalajJAnamavApa / tato "jayatu samutpannakevalajJAnazrIkAmadevarAjarSiH" ityAkAzavANImuccarantyA zAsanadevatayA datto veSaH zrIkAmadevamahAmuniH kevalAnandamahotsavAntaramaho kimetaditi sAzcaryai rAjasahasrairanugamyamAno mahImaNDale ciraM vihatyAnekalokAnmatibodhya mahodayapadaM bheje| bhaRESOUS55 For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir kathA kAmadeva // 25 // rAjahaMsakumArastu sarvarAjapradhAnapuruSastasya paDhe pratiSThitaH prAjyarAjyaM pAlayan sakalazreyAsuravAni mushkte| evaM zrIkAmadevakSitipaticaritaM tatvaSaDvAddhibhUmIsaMkhye zrImesatuGgAbhidhagaNagurUNA vatsare moktametat / bhutvA ye pustakAnAM vidadhati vibudhA lekhana vAcanA mukhyAM bhakti ca te syuH sakalazivasukhapAjyalakSmInivAsAH // 1 // zlokasaptazatAnyaSTAcatvAriMzaca nizcitA / atra saptAkSarANIti pratyakSaranirIkSaNAt // 1 // SHEK SHESECREKHA 5555555555555555 // iti kAmadevakathA samAptA // 55555555555555555555555 For Private and Personal Use Only