________________
Shri Mahavir Jain Aradhana Kendra
कामदेव ( ॥ ५ ॥
द
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
था चेद् भक्तवां भक्त्वा नवीना घटयन्ते तदा ताः पृथक् पृथक् सूचयः स्युः, एवं यत्कर्म जानता जीवेनाकुकिया कृतं महादुष्टभावेन च भव्यमेतच्चक्रे पुनरपीत्थमेव विधास्यामि, इति पुनः पुनः सन्ततमनुमोदितं मनागप्यनालोचितत्वाज्जीवप्रदेशैः सह गाढैकत्वं प्राप्तम्, तच्च यथा कृनं तथैव चेदनेन घोरतपसा वा क्षीयते नान्यथा, इत्येतन्निकाचितं कथ्यते ।
भवद्भ्यां च पूर्वभवे " रक्षकस्यापि प्रातिवेश्मिकापत्यानि भवन्ति " इति दुष्टपापवाक्यानां पुनः पुननात्तदनु कदाचिदनालोचितत्वान्निकाचितप्रायमपत्यान्तरायं कर्म बद्धम् । एतच्च बहुतरमेतावत्कालं स्वयमनुभवनादधुना च निन्दागदिपूर्वमालोचनात्कियन्मात्रं क्षीणं शेषं च दशविधप्रायश्चित्तान्तर्गतषष्ठभेदविशिष्टतपोरूपप्रायश्चित्तेन क्षयं यास्यति । तपः प्रायश्चितं च श्रीआदिदेववारके उत्कृष्टं द्वादशमासिकम्, मध्यमद्वाविंशतितीर्थकरवारकेऽष्टमासिकम्, अपश्चिमजिनश्रीवीरवारके षाण्मासिकम् । " तवसा निकाइI या विकम्माण खओ हवइ नियमा " इति हि सर्वज्ञकेवलिवचः । अनुज्ञातं चेदं तपः कर्मनिर्जरार्थम् । "नो इह लोग पाए तब हिद्विज्जा, नो परलोगट्ट्याए तब महिद्विज्जा, नो कित्तिवन्नसहसिलो गट्टयाए तवमहिद्विज्जा, तन्नन्थ निजयाए तब महिङिज्जा । " ततोऽवशिष्टदुष्टान्तरायकर्मनिर्जरार्थमष्टोत्तरशताचाम्लरूपं तपः प्रायश्वितं युवयोर्वदते । तच्च सम्यत्तत्वमूलद्वादशश्राव्रतधारिणामतीव सफलं स्यात, इति सर्वं सम्य तत्वस्वरूपं द्वादशव्रतविचारं भगवान् व्याख्यातवान् ।
For Private and Personal Use Only
नृपति कथा
॥५॥