SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir श॥ कथा जामदेव उपधान योगतपः । तद्विना सिद्धान्तवाचने आशातनायो सिंहकथा कौशाम्ब्यां सिंहो राजा बलीयान् । स कुगुरुसेवया खेटकं कुर्वनरण्ये साधुना बोधितः पापभीका श्रीदमघोषाचार्यपार्श्व प्रव्रज्य योगोबहनपूर्व चत्वार्यङ्गानि प्रवाचितवान् । ततो गुरुभिर्विहारे कृते सुकुमारस्वाषाण्मासिकयोगोद्वहनाभावेऽपि भगवत्याद्यङ्गानि वाचयन् कुष्टी जातो महावेदनां भुक्क्ते । अथो गुरुभिः स्तत्रागत्याविधिवाचनातो मिथ्याग्देव्या छलितोऽसाविति ध्यानाज्ज्ञात्वा कायोत्सर्गाकृष्टाशासनदेवीव. लात् प्रत्यनीकादेवीं शमयित्वा राजर्षिनिरामयः कृतः। अथ सम्यगालोच्य प्रायश्चित्तेन स्वं विशोध्य सर्व योगोदहनादिना ज्ञानमाराध्य मुक्तिसौख्यभाग् बभूव ॥४॥ नियो गुरोरपलापः । तत्राविप्रकथा-- P कोऽपि ब्राह्मणो दुर्भिक्षभावाद्विदेशं गतो विद्याबलादाकाशस्थया भण्डिकया सह गच्छन्तं नापितं 2वीक्ष्य तत्सेवया तां विद्यां लब्ध्वा प्रतिष्ठां श्रियं च प्राप्तः । सुभिक्षे स्वं देशं गतो लोकैः पृष्टः-"कस्ते गुरुः" सोऽपि नीचगुरुलजया महत्त्ववन्तं गुरुं वदस्तत्कालं भ्रष्टविद्यो जातो धौतपोतिश्चाकाशात्पतित इति ॥५॥ व्यञ्जनं सिद्धान्ताक्षरम, तस्य भेदो बिन्दुमात्रादिना परावतों न्यूनाधिकता। एवमर्थस्य, तदुभयस्यापिभेदो वाच्य एषः । तत्राशातनायां मित्रचतुष्ककथा वसन्तपुरे जितारिराजस्य चतमृणां राज्ञीनां क्रमेण चत्वारः पुत्रा रुद्र-मेघ-धीर-धीरनामानः प्राग For Private and Personal Use Only
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy