________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%
॥ कथा
॥१७॥
कामदेव
ते तस्य प्राज्ञस्याप्यवसरे कला नैव स्फुरति।" इत्याकर्ण्य कुमारो जातपश्चात्तापः साधु नत्वाऽऽत्मानमित्थं निनिन्द-"हा हा ऽज्ञानिना मया चिन्तामणिः कर्करतया, स्वर्भाणुतया नभोमणिः, करीरतया कल्पवृक्षः, कृ. ष्णपक्षतया श्वतपक्षः, कोलतया महागजः, सर्पतया महाध्वजा, काकतया हंसः, शिरोवन्धनतयाऽवतंसा, कालकूटतयाऽमृतम्, तैलतया गोघृतम्, कामिकतया दुग्धम्, रुक्षतया स्निग्धम्, किङ्करतया नरेशः, कुटवाक्यतया सर्वज्ञोपदेशश्चित्ते चिन्तितः।"तेनैवं विगुप्तोऽस्मि ।ततो भगवन् ! दीक्षा दावा मामस्मात्पापान्मोचये. ति । तदा च कुमारी तानि तद्वचांस्याकांहो सम्यक्त्वलाभकौशल्यं विना कथमीदृशोक्तिः स्फुरति ।त.
न्नूनमेष महाविद्वानपि कर्मोदयादेव तदा किञ्चिन्नोवाच । अतोऽत्र भवेऽसावेव मत्पतिरिति निश्चित्य केवलि. Mनमप्राक्षीत्-" अस्ति मे भगवन् ! दीक्षा न वा इति ।" केवल्यवोचत्-" अस्ति युवयोभोंगफलकर्मोदयाद
नु दीक्षा!" ततः केवलिदत्तप्रायश्चित्तनात्मानं विशोध्य कुमारः कुमारी परिणीय चिरं भोगान् भुक्त्वा सभार्यों दीक्षामादाय प्रान्तेऽनशनात्सर्वार्थसिद्धिमवाप ॥१॥"
विनयाशातनायां भाविनः श्रेणिकराजस्य कथाकिल भाविनोऽपश्चिमश्रीवीरजिनस्य वारके राजगृहे श्रेणिको राजा भावी। स च सिंहासने निवेश्य मातङ्गमग्रे ऊर्व संस्थाप्य खड्गमाकृष्याकृष्टिविद्यां पृच्छति । मातङ्गश्च भीतो वक्ष्यति परं राज्ञो न स्फुरति । ततो देव ! विनयं विना विद्या न स्फुरति" इत्यभयकुमारमन्त्रिवचसा महीशो मातङ्गमासने स्वकीये
ॐॐॐॐॐॐॐ
ECIPESUCHERGESSESPRM
For Private and Personal Use Only