Book Title: Kamdev Nruppati Katha Author(s): Merutungasuri Publisher: Hemchandracharya Sabha View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir कामदेव ॥२॥ नृपति कथा. BIRBALHASHA AMREKADASTRAMROHIB अथवा-यत्र नास्ति गुणगौरवपूजा, यत्र न स्वजनसङ्गतिरुच्चैः। यत्र नो लघुलधूनि शिशूनि, हन्त तान्यपि गृहाणि गृहाणि ॥२॥ किश्च-अपुत्रस्य गृहं शून्य, दिशः शून्या ह्यबान्धवाः। मूर्खस्य हृदयं शून्यं, सर्वशून्य दरिद्रता ॥३॥ तोयं विना तटाकः, सुरेन्द्र विना नाकः, न्यायं विना भूमान, दानं विना श्रीमान्, विनयं विना शिष्यः, पत्र-पुष्प-फलानि विना वृक्षः, प्रज्ञां विना छात्रः, जीवं विना गात्रम्, घ्राणं विना यथा न शोभते वदनं, तथा पुत्रं विना सदनम् । अतः सर्वथा मन्दभाग्याऽहम्, याऽनेकभूपालप्रणतपादारविन्दमहानरेश्वरप्रसादपात्रमपि भूत्वा चिन्तितमात्रोपस्थितसकलवस्तूनि लभमानाऽपि मनागपि नापत्यसुखं प्राप्नोमि । ततः किं कार्य प्राज्येन राज्येन, किं कार्यमनेकसारनिवेशेन महादेशेन, किं कार्य मनोहारेण नगरेण, किं कार्य सवसुन्दरस्वरूपेण रूपेण, किं कार्य कल्पद्रुमानुवादेन महाराजप्रसादेन, किं कार्यमुदारैः शृङ्गारैः, किं कार्यमनु कूलैः दुकुलैः, किं कार्य सर्वरागमूलैस्ताम्बूलैः, कि कार्यमपरैरपि स्फाररलंकारः, किं कार्य स्नेहगेहेन देहेन. हा कि कार्य भव्येनापि जीवितव्येन, सर्वथा न शक्नोमि क्वापि स्थातुम्, पक्ववालुकमिव स्फुटति मे हृदयं है महादःखेन, किं करोमि, क्व गच्छामि, कस्याग्रे कथयामि । हा मातः! किमहं जाता हा पितः! पालिताऽस्मि किम् । हा भर्तः ! परिणीता किं यदेव दुःखिताऽभवम् ॥१॥ झोली ध्रुटी कि न मूह किन हुअ छारह पुंज । न सहत जिम हूं एवंडी दूष दवामल गुंज ॥२॥ For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52