Book Title: Kamdev Nruppati Katha Author(s): Merutungasuri Publisher: Hemchandracharya Sabha View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir समुज्ज्वलाशेषगुणविशाल: श्रीसूरदेवनामा महीपालः प्राज्यं साम्राज्यं भुङ्क्ते। यस्य प्रतापतपनः स्फुटभासुरश्रीः, संपूर्णमण्डलयशःशशभृच्च सौम्यः । द्वौ संगताविह तिरस्कुरुतस्तमांसि, नित्यं जगत्सु किल कस्य न चित्रमेतत् ॥१॥ तस्य च कान्ता सहजनिर्मलस्वान्ता पापमार्गचलनं प्रति परिश्रान्ता शीतलशीलच्छायातरुतलविश्रा. न्ता पट्टदेवी सूरकान्ता । सा च भत्तः प्रसादेन सकलसंसारसुखानि भुञ्जानापि पूर्वकृतकर्मवशादपत्यसुखं न पाप । अन्यदा मनोमुदा क्रीडा) निजावासद्वारिकयाऽशोकवनिकामध्यं गत्वा अशोक-पुनाग-नाग-प्रिया-पाटला-सहकारसारवृक्षलक्ष्मी विलोकमाना प्रौढप्रासादमध्ये कामदेवप्रतिमां प्रणम्य गवाक्षे शीतला. निलपानायोपविष्टा। अथ दृष्टाऽनया गवाक्षविवरेण विलोकमानया तरतले निजबालकान् खेलयन्ती कुक्कुटी । तद्यथाचरणग्गेणं भूमि विलिहन्ती बालए पलोयंती । पक्खेहिं च्छायंती पिट्ठीए पुणोवि रोवंती॥१॥ मुहमज्झे निययमुहं पक्खिविय पुणो पुणो चुणिं दिती । कुकुकुरवं कुव्वती कीलंती कुक्कुडी दिहा॥२॥ ___ अथ राज्ञी निजबालैः क्रीडन्तीं कुक्कुटीं दृष्ट्वाऽनपत्यतादुःखं स्मृत्वा महादुःखार्ता मनस्येवं चि-3 न्तयामास । धन्याऽसौ तिरश्च्यपि कुक्कुटी, या सदा निजापत्य क्रीडासुखमनुभवति । यतः ते धन्ना जाण घरगणम्मि दीसंति धूलिधवलाई । उठेंत पडत रडत चेव दोतिन्नि डिभाई ॥१॥ CAREERSAAS GIRCRACK For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52