Book Title: Kamdev Nruppati Katha Author(s): Merutungasuri Publisher: Hemchandracharya Sabha View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org || ओं अर्हम् ॥ ॥ श्रीमदाचार्य श्रीमेरुतुङ्गसूरिविरचिता श्रुतज्ञानाराधनविराधनफलप्रदर्शिका कामदेव नृपति कथा ॥ जयति का तिपूर्तिसुरद्रुमः, सुरनरोरगनाथनतक्रमः । कुशलपद्मविकाशदिनेश्वरः सुमतिपारगतः परमेश्वरः ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir इह किल सकलसामग्रीसंपूर्ण मानुषं भवमवाप्य भुक्तिमुक्तिसुख सिद्धये पुण्यमेव विधेयम् । पुण्यं च ज्ञानात्, ज्ञानं च गुरूपदेशात्, गुरूपदेशश्च शास्त्रात्, शास्त्रस्य च पुस्तकाधारः । अतः सर्वक्षेत्रे पुस्तक मेव प्रधानं पुण्यक्षेत्रम् | यदुक्तम्- सर्वक्षेत्रेषु पुण्यस्य पुस्तकक्षेत्रमुत्तमम् । यदन्यसर्वपुण्यानां जायतेऽस्माद्व्यवस्थितिः ॥ १ ॥ किञ्च पञ्चानामपि ज्ञानानां मध्ये श्रुतज्ञानमेव देव-दानव-मानवप्रतिबोधकारित्वान्मुरव्यम्, तच पुस्तकगजाधिरूढमेव राजलीलामनुभवज्जगति विजयते । उक्तं च 1 For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 52