________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६ - उपवासाः, पारणा ३, अष्टमतपः १२, पारणा १२ - एवं तपोदिनवर्षाणि - ११, मासाः ६, दिनानि २५ । प्रथमपारणेन सह पारणा ३५० एवं सर्वमीलने वर्षाणि - १२, मासाः ६, दिनानि १५ छद्मस्थकालः सर्वोऽपि सङ्कलितः । अत्र भगवतः प्रमाद एकान्तर्मुहूर्त्तमेवासीत्, यदा खामिना खमा दृष्टाः ॥ अथ भगवतः कस्मिन् दिने कस्मिन् स्थाने केवलज्ञानं उत्पन्नं सूत्रेणाह
छमासी छमासी तप १ चउमा त्रिमासी तप पञ्चदिन सी ९ न्यून
२
तेरसमस्त संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे, चउत्थे पक्खे, वइसाहसुद्धे तस्स णं वइसाहसुद्धस्स दसमीपक्खेणं, पाईणगामिणीए छायाए, पोरिसीए अभिनिविट्ठाए पमाणपत्ता, सुवणं दिवसेणं, विजएणं मुहुत्तेणं, जंभियगामस्स नगरस्त बहिआ उज्जुवालियाए नईए तीरे वेयावत्तस्स चेइअस्स अदूरसामंते सामागस्स गाहावईस्स कटुकरणंसि
अढी बेमासी दोढ मासी २
मास- पास भद्रप्रतिमा मासी खमण खमण दिन २ २ १२ ७२ सुधी
| महाभद्र| सर्वतो प्रतिमा भद्रप्रतिमा छड दिन ४ दिन १० २२९ सुधी सुधी
Acharya Shri Kallassagarsuri Gyanmandir
For Private and Personal Use Only
तथा
अट्टम पारणा दिन दीक्षा १२ ३४९ दिन
सर्व
वर्ष १२, मास १६, दिन १५.