Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥२७४॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
कायोत्सर्गे वा स्थातुम्, खाध्यायं वा कर्तुं कल्पते । यदि कश्चित् साधुः प्रार्थनां नाऽनुमनुते तदा किमपि कर्तुंन कल्पते ॥ इत्यऽष्टादशमी समाचारी ॥ १८ ॥ अथ शयना-ऽऽसन-पट्टिकादीनां मानरूपा एकोनविंशतितमी कथ्यते
वासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा अणभिग्गहियसिज्जा-55सणिएणं हुत्तए, आयाणमेयं, अणभिग्गहियसिज्जा-सणियस्स अणुच्चाकूइयस्स, अणट्टा
बंधियस्स, अमियासणियस्स, अणातावियस्स, असमियस्स अभिक्खणं २ अपडिलेहणासी| लस्स, अपमजणासीलस्स तहा तहा णं संजमे दुराराहए भवइ ॥५३॥ अणादाणमेयं, अभि
ग्गहियसिज्जासणियस्स उच्चाकूइयस्स अट्राबंधिस्स मियासांणयस्स आयावियस्स सामयस्स अभिक्खणं २ पडिलेहणासीलस्स पमजणासीलस्स तहा २ संजमे सुआराहए भवइ ॥ ५४॥ अर्थः-वर्षाकाले स्थिता ये साधवः, साध्व्यश्च, तैर्निग्रन्थैः, निग्रन्थीभिच, अर्थात-साधु-साध्वीभिरनभिगृहीतशय्या-ऽऽसनैन भवितव्यम् एतावता वर्षाकाले साधूनाम् , साध्वीनां शय्या-शयनपहिका, आसनम्-चतु
॥२७४
For Private and Personal Use Only

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577