Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INI
निकायाः बन्धाचतसृभ्योऽन्तरस्थलकुटीभ्योऽधिकासु लकुटीषु न बध्नाति तस्याऽर्थबन्धकस्य ॥२॥ पुनर्मितासनस्य-स्तोकगृहीताऽऽसनस्य ॥ ३ ॥ पुनरातापिकस्य-उपकरणानां प्रदत्तातपस्य ॥ ४ ॥ पञ्चभिः समितिभिः समितस्य, भावितस्य ॥५॥ क्रियायुक्तस्य, अशिथिलस्य ॥६॥ अत एव वारं वारं प्रतिलेखनाशीलस्य ॥७॥ वारं २ प्रमार्जनाशीलस्य ॥ ८॥ वारं संयम पाल्यते इत्यर्थः । एवं 'तस्य साधोः संयमः सुखाराध्यो भवति एतादृशेन साधुना सुखेन संयमः पाल्यते । अत्र पञ्चसमिति-त्रिगुप्तीनां दृष्टान्तानाऽऽह टीकाकारः, तत्र प्रथममीयोसमितिर्गमने यतना, यत्र वरदत्तकथा, तद्यथा-एको वरदत्तनामा साधुः, मिथ्यात्विना देवेन मार्गे मण्डूक्यो व्युत्पादिताः, हस्तिरूपेण शुण्डया गृहीत्वोच्चैः उल्लालितो भूमौ पतन मण्डूक्योरजोहरणेन प्रमाजेयन् , जीवदयां भावयन् , खशरीरभङ्गमचिन्तयन् देवेन दृष्ट्वा स्तुतश्च, क्षामितश्च ॥१॥ भाषायां सङ्गतः साधुदृष्टान्तः, केनचिद्वैरिणा राज्ञा आगत्य सैनिकैबहुभिरेकं नगरं निरुद्धम्, तदा तन्नगरात् सङ्गतः साधुनिगच्छन् बहिस्थैः सैनिकैहीतः, पृष्टश्च-भो मुने ! नगरपाकारे कियटलं तिष्ठति ? तदा साधुराह-यौ कौँ शृणुतस्तौ न वदतः, न च पश्यतः; ये नेत्रे उभये पश्यतस्ते न शृणुतः, न जल्पतः; या जल्पति जिह्वा सा न पश्यति, न शृणोति। मुहः २ एवं वदन्तं दृष्ट्वा सैनिकैः पाठपथिलोऽयमिति ज्ञात्वा मुक्त संगतसाधुः ॥२॥ एषणायां नंदिषणहष्टान्त:-वसुदेवः पूर्वभवे नन्दिषेणनामा साधुः षष्ठा-ऽष्टमादिना तपसा पारणां करोति, खयं ग्लानादीनां
कि न करता
For Private and Personal Use Only

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577