Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 571
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पद्रुम कलिका वृत्तियुक्त. व्याल्या. कल्पसूत्रंन्तस्तपसा उपसंतप्ता भवन्ति । पुनस्तपस्विनो दुर्बलाः कृशशरीरा भवेयुः। अनेन हेतुना क्लामनया मूच्छा प्रा- प्रयुः। दुर्बलत्वात्स्खलित्वा पतेयुः । यदा दिग उक्ता भवेत् तदा तस्यां दिशि तस्य तपखिनः मुनेः शुद्धि ॥२८३॥ कुर्यः॥ एषा षडिंशतितमी समाचारी ॥ २६ ॥ अथ कार्यार्थे चत्वारिपञ्चयोजनानि गतस्य कार्ये जाते तत्रैव तां रजनीमपि न स्थेयमिति प्रतिपादिका सप्तविंशतितमी समाचारी कथ्यते वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा, निग्गंथीण वा गिलाणहेउं जाव-चत्तारि, पंच जोयणाई गंतुं, पडिनियत्तए; अंतरा वि य से कप्पइ वत्थए, नो से कप्पइ तं रयणिं तत्थेव। उवायणावित्तए ॥ ६२॥ अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च ग्लानादिसाधोवस्त्रौषधपथ्यवैद्यचिकित्साद्यर्थं चत्वा|रि पञ्च योजनानि वा गन्तुम् , प्रत्यागन्तुं वा कल्पते । तत्र यावत्कार्य तावत्तिष्ठेत् । कार्ये सृते सति तां रजनी तत्रैव निर्गमयितुं न कल्पते । ततश्चलित्वा कोशम् , क्रोशाध वा आगत्य रजनीं गमयेत् । अन्तरा-मार्गे रजनीं स्थातुं कल्पते, परन्तु कार्ये सृते तत्रैव रजन्यां स्थातुं न कल्पते इत्यर्थः ॥ एषा सप्तविंशतितमी समाचारी॥२७॥ अथ अष्टाविंशतितमी साधुधर्मसमाचारी, कथ्यते ॥२८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577