Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 575
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥२८५॥ इए, बहणं सम कल्पद्रुम कलिका वृचियुक्त. व्याख्या. अथ भद्रबाहुखामी वदति-यन्मयाऽत्र अधिकारत्रयं प्रोक्तं तन्मया खेच्छया नोक्तमस्ति, किन्तु तीर्थकराऽऽज्ञया | उपदिष्टं तदेव सूत्रवाण्या वदतितेणंकालेणं, तेणं समए णं समणेभगवं महावीरे रायगिहे नगरे, गुणसिलए णाणं,बहूणं समणीणं, बहूणं सावयाणं, बहूणं सावियाणं, बहूणं देवाणं, बहणं देवीणं मझगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पजोसवणाकप्पो नाम अज्झयणं | सअटुं, सहेउअं, सकारणं, ससुत्तं, सअत्थं, सउभयं, सवागरणं, भुजो भुजो उवदंसेइ त्ति बेमि ॥६४॥ पज्जोसवणाकप्पो नाम दसासुअक्खंधस्स अट्टममज्झयणं संमत्तं ॥ (ग्रं० १२१५) अर्थः-तस्मिन् काले चतुर्थारकप्रान्ते, तस्मिन् समये राजगृहनगर्या समवसरणावसरे, श्रमणो भगवान् महावीरोराजगृहनगरे, गुणशिले चैत्ये यक्षायतने बहूनां साधूनाम् , बहूनां साध्वीनाम् , बहूनां श्रावकाणाम् , बहीनों श्राविकाणाम् , बहूनां देवानाम् , बहीनां देवीनां मध्ये स्थितः सन् एवमाख्याति पूर्वोक्तविधिना कथयति, एवं भाषयते वचनयोगेन वक्ति; एवं प्रकारेण प्रज्ञापयति कल्पाराधनफलानि दर्शयित्वा ज्ञापयति, एवं प्ररूपयति श्रोतृणां हृदयादर्श अर्थ प्रतिविमिव संक्रामयतीत्यर्थः । शिष्यः पृच्छति-श्रीमहावीरः किमा-1 ॥२८५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 573 574 575 576 577