Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२७६||
शौचं विधाय,
कल्पसूत्र |साधूनां वैयावृत्त्यं करोति । तदा इन्द्रेण प्रशंसितः । मिथ्यात्विना देवेनाऽतीसारी साधुरूपं विधाय, एक कल्पद्रुम
लघुशिष्यं सहायिनं कृत्वा बने उत्तीर्य स्थितः । ततो लघुशिष्यं नन्दिषेणं प्रति मुक्तः । स लघुशिष्यो कलिका नन्दिषेणं षष्टस्य पारणं कुर्वन्तम् उवाच-धिक त्वां वैयावृत्त्यकरम् अतीसारी साधुर्वने तिष्ठति, वमत्र भुड़े।
बृत्तियुक्त.
व्याख्या. इतिश्रुत्वैव नन्दिषेणस्त्वरितमुत्थाय ग्लानस्य शौचार्थ प्रासुकं पानीयं विहरणाय गृहे २ भ्रमन् , देवेन गृहे | पानीयमप्रासुकं चक्रे । तदाऽपि तपःप्रभावादू, एकत्र गृहात् मासुकजलं गृहीत्वा, तत्र गत्वा ग्लानस्याऽती-1 सारिणः साधोः शरीरस्य शौचं विधाय, ग्लानं स्कन्धे समारोप्य, यावद् मार्गे ययौ तावद् देवो नन्दिषेणस्य । परीक्षार्थ स्कन्धे एव विष्टां चक्रे, मुखेन गाली ददौ । तथाऽपि नन्दिषेणो न चुकोप, मनसि तस्य चिकित्साचिन्तापरायणो बभूव । तादृशं नन्दिषेणं दृष्ट्वा देवः प्रत्यक्षीभूय नत्वा, स्तुत्वा, खस्थाने जगाम ॥ ३॥ आदानभाण्डप्रतिलेखनायां सोमिलस्य दृष्टान्तः । यथा-केचित् साधवः प्रच्छन्नकालत्वात् प्रतिलेखनावसरात् प्रागेव प्रतिलेखनां चक्रुः । यदाऽवसरो बभूव तदा वृद्धमुनिना उक्तं भो भद्राः ! पुनर्विदधुः । तदा सोमिलेनोक्तम्-इदानीमेव प्रतिलेखना कृताऽऽसीत्, किं झोलिकायाम् , छिक्यां सर्पाः समुत्पन्नाः सन्ति । तदा
॥२७६॥ तद्वचः श्रुत्वा शासनदेव्या झोलिकायां स एव समुत्पादिताः । प्रातः सर्पान् दृष्ट्वा भीतः सोमिला, शासनदेव्या प्रतिबोधितः । हे साधो! अद्य पश्चाद् उल्लण्ठवचनं मा ब्रूयाः, मुहुर्मुहुर्गुरुवचनेन प्रतिलेखना
तथाऽपि नन्दिषा-वा, खस्थाने जा
STS
For Private and Personal Use Only

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577