Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमूत्र
IR७५|
निश्राकृतमासनमेव वारं वारं स्थानात् स्थानान्तरं गृह्णन् अमितासन उच्यते । तस्याऽऽसनं स्थानात् स्थानान्तरं
कल्पद्रुम नयतो जीवहिंसा भवति अमिताऽऽसनस्य साधोः॥३॥ पुनरनातापिनो यः स्वकीयं वस्त्र-पात्रो-पधिप्रमुखमुप-IN कलिका करणमातपे न ददाति स अनातापी । पात्र-वस्त्रादीनाम् आतपदानं विना पनकादीनां द्वीन्द्रियादिजीवानां वृत्तियुक्त.
व्याख्या. संसक्तिः स्यात् तस्मादनातापिनः ॥ ४ ॥ पुनरनाभावितिकस्य यद्वस्त्रादि उपकरणं परिभोगाय रक्षते तद् अना|भावितम् , तच्चोपकरणं यस्य भवति स अनाभावितिकस्तस्य साधोः ॥५॥ पुनरसमितस्य ईर्याप्रमुखाः पञ्च (५)| समितयो न भवन्ति स असमितिकस्तस्य साधोः। तत्र समितयः पश्च-ईर्यासमितिः १, भाषासमितिः २, एषणासमितिः३, आदानभण्डमात्रनिक्षेपणासमितिः ४, उच्चार-प्रश्रवण-खेल-जल्ल-सिंघाणपारिष्ठापनिकासमितिः ५ । एतासु पञ्चसु समितिषु यः साधुः समितो न भवति ॥६॥ पुनयोऽभीक्ष्णं वारं वारम् अप्रतिलेखनशीलस्य-वारं वारं प्रतिलेखनामकुर्वतः ॥ ७ ॥ पुनर्वारं वारं प्रमार्जनामकुर्वतः, ॥ ८॥ एवं रीत्या पूर्वो|क्तलक्षणस्य साधोः संयमपालनं दुर्लभं भवति । इत्यनेन शिथिलस्य साधोः कर्माऽऽदानकारणमुक्त्वा अनादा-| नकारणमाह-एतत् कर्मणामनादानमेतादृशस्य साधोः कर्मणाम् आदानं न भवतीत्यर्थः । कीदृशस्य साधोः ?| अभिगृहीतशय्या-ऽऽसनस्य, शय्या, आसनानि येन गृहीतानि । पुनरुच्चाऽकुचस्य-यस्य साधोः शय्या उच्चा | हस्तप्रमाणा भवति, अकुचा परस्परं मिलिता भवति तस्य साधोः॥१॥ पुनर्यः साधुः पक्षमध्ये एकवारं लम्प
For Private and Personal Use Only

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577