Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 561
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कसब्रुम कलिका वृचियुक्त. व्याख्या ॥२७८॥ अर्थः-वर्षाकाले स्थितानां साधूनाम्, साध्वीनां चामत्रकत्रितयं गृहीतुं कल्पते उच्चारस्य बृहन्नीतेरमन्त्रकम् १. तथा प्रश्रवणामत्रकम् २, तथा श्लेष्मामत्रकम् ३ कल्पते। एकविंशतितमी समाचारी ॥ २१॥ अथ लुश्चनविचारप्रतिपादिका द्वाविंशतितमी समाचारी कथ्यतेवासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा परं पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे तं रयणि उवायणावित्तए । अजेणं खुरमुंडेण वा, लुक्कसिरएण वा होइयवं सिया । पक्खिया आरोवणा, मासिए खुरमुंडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए, संवच्छरिए वा थेरकप्पे ॥ ५७॥ अर्थः-वर्षाकाले स्थितानां साधूनाम् ,साध्वीनां च पर्युषणात् परम्-आषाढचतुर्मासात् परं,चातुर्मासं यावत् सामर्थ्यसद्भावे सदालोचः कल्पते-ध्रुवलोचः कल्पते, गोलोमप्रमाणमात्रेष्वपि केशेषु रोमाणिरक्षितुंन कल्पते, जिन कल्पिना साधुना ध्रुवलोचिना भाव्यम् । स्थविरकल्पिना साधुना सामर्थ्यसद्भावे आषाढचतुर्मासादारभ्य मासचतुनष्टयं यावद् ध्रुवलोचिना भाव्यम् । असमर्थेनाऽपि पर्युषणाप्रतिक्रमणरात्रिने उल्लङ्घनीया, पर्युषणापर्वतः पूर्वमेव बालोचः कर्त्तव्यः, कारयितव्यः।अयमभिप्रायः-पर्युषणापर्वणि अवश्यं लोचं विना प्रतिक्रमणं न कल्पते। वर्षाकाले ॥२७८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577