________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
शक्तिः २५, ज्योतिःशास्त्रज्ञानम् २६, वैद्यकज्ञानम् २७, षड्भाषाज्ञानम् २८, योगाभ्यासः २९, रसायनविधिः ३०, अञ्जनविधिः ३१, अष्टादशलिपिज्ञानम् ३२, स्वप्नलक्षणज्ञानम् ३३, इन्द्रजालदर्शनम् ३४, कृषिज्ञानम् ३५, वाणिज्यविधिः ३६, नृपसेवा ३७, शकुनविचारः ३८, वायुस्तम्भनम् ३९, अग्निस्तम्भनम् ४०, मेघवृष्टिः ४१, विलेपनविधिः ४२, मर्दनविधिः ४३, ऊर्द्धगमनम् ४४, घटबन्धनम् ४५, घटनमः ४६, पत्रच्छेदनम् ४७, मर्मभेदनम् ४८, फलाकर्षणम् ४९, जलाकर्षणम् ५०, लोकाचार:५१, लोकरञ्जनं ५२, अफलवृक्षाणां सफलीकरणं ५३, खड्गबन्धनं ५४, क्षुरीबन्धनं ५५, मुद्राविधिः ५६, लोहज्ञानं ५७, दन्तसंमारणं ५८, काललक्षणं ५९, चित्रकरणं ६०, बाहुयुद्धं ६१, दृष्टियुद्धं ६२, मुष्टियुद्धं ६३, दण्डयुद्धं ६४, खड्गयुद्धं ६५, वाग्युद्धं ६६, गारुडविद्या ६७, सर्पदमनं ६८, भूतदमनं ६९, योग-द्रव्यानुयोग-अक्षरानुयोग-औषधानुयोगादि ७०, वर्षज्ञानं ७१, नाममाला७२, इत्यादि पुरुषाणां द्वासप्ततिकला भरत-बाहुबलप्रमुखपुत्रेभ्यो दर्शिताः ॥ तथा महिलानांस्त्रीणां चतु:पष्टिगुणाः, कला वा दर्शिताः, तद्यथा-नृत्यकला १, औचित्यकला २, चित्रकला ३, वादिनं ४, मन्त्रं ५, तनं ६, ज्ञानं ७, विज्ञानं ८, दण्डं ९, जलस्तम्भं १०, गीतगानं ११, तालमानं १२, मेघवृष्टिः१३, फलाकृष्टिः १४, आरामरो
पणं १५, आकारगोपनं १६, धर्मविचारः १७, शकुनविचारः१८, क्रियाकल्पनं १९, संस्कृतजल्पनं २०, प्रसादनीतिः ला२१, धर्मनीतिः २२, वाणीवृद्धिः २३, सुवर्णसिद्धिः २४,सुरभितैलं २५, लीलासञ्चारण २६, गज-तुरगपरीक्षणं २७,
क.स. ३५
For Private and Personal Use Only