________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
कल्पसूत्रं |शतम् , विज्ञानशतमुपदिश्य त्रिविधं सेवा-वाणिज्य-कर्षणादिकम् उदरवृत्युपायमुपादिश्य पुत्रशतं राज्ये
प्रस्थापयति । पुरुषाणां द्वासप्ततिकला इमाः॥२०४॥
| लिखित-पठित-सङ्ख्या गीत-नृत्यादि-तालाः, पटह-मुर्रज-वीणा-वंश-भेरीपरीक्षा ॥ द्विरद-तुरगशिक्षा धातु-टंग-मत्रवादी, वलिपलितविनाशो रत्न-नारी-नृलक्षम् ॥१॥ छन्दस्तक-सुनीति-तत्व-कविता ज्योतिःश्रुति-वैद्यक, भाषर्षी-योग-रसायनां-ऽनलिपिः खने-न्द्रजीलं-कृषिः ॥ वाणिज्यं नृपसेवनं च शकुन वावे-ग्निसंस्तंभन, वृष्टिलेपन-मर्दनो-ढुंगर्तयो बन्धर्धेमौ द्वौ घटे ॥२॥ पत्रच्छेदन-मर्मभेदन-फलाकृष्ट्यम्बुकृष्टिमता, लोकाचार-जनानुवृत्ति-फलभृत् खड्-क्षुरीबन्धैनम् ॥ मुद्रो-अयो-रर्दै-काष्ठे-चित्रकृति-दोढ-मुष्टि-दण्डा-असि-वाग्-युद्धं गारुडें-सप-भूतदमनं योगी-ऽब्द-नामालयम् ॥३॥ ___ अर्थ:-लिखितकला १, पठितकला २, गणितकला ३, गीतकला ४, नृत्यकला ५, तालवादनकला ६, पटहवादनकला ७, मुरजमृदङ्गवादनकला ८, वीणावादनकला ९, वंशपरीक्षा १०, भेरीपरीक्षा ११, गजशिक्षा १२, तुरगशिक्षा १३, धातुबादः १४, दृष्टिवादः १५, मन्त्रवादः १६, वलीपलितविनाशः १७, रत्नपरीक्षा १८, स्त्रीपरीक्षा १९, नरपरीक्षा २०, छन्दोबन्धनम् २१, तर्कजल्पनम् २२, नीतिविचारः २३, तत्वविचारः २४, कवित्व
२०४॥
For Private and Personal Use Only