________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र ॥२०॥
खामिन् ! स चाऽग्निरस्मादपि अतीव क्षुधातुरः, वयं यत् तत्र पाकाय क्षपयामः तदस्मभ्यं पश्चान्न ददाति,
कल्पद्रुम वयं किं कुर्मः? क्षुधितं निजोदरं दर्शयन्ति, रुदन्ति । तदा श्रीऋषभदेवो गजमारुह्य बहिर्निर्गत्य तटाकात कलिका साद्रमृत्तिकां तेभ्य आनाय्य गजकुम्भस्थलोपरि मृत्तिकाया हण्डिकां घटित्वा, अग्नौ संपाच्य तन्मध्ये पानीया- वृत्तियुक्तं. नयोः प्रमाणं पाकविधि दर्शयित्वा तान युगलिनो भोजियामास । ततः पश्चात् सर्वत्र पचनविधिलोके प्रकटी-IN व्याख्या. बभूव । तदा श्रीऋषभदेवेन पश्च शिल्पानि प्रकटीकृतानि-घटकर्म कुम्भकारकर्म १ लोहकारकर्म २ चित्रकर्म । सूत्रधारकर्म ४ नापितकर्म ५ एतानि कर्माणि पुनर्भगवता शतभेदानि दर्शितानि । अत्र च एकस्य एकस्य कर्मणो विंशतिरवान्तरभेदाः भवन्ति । तदा च शतभेदाः भवन्ति । ततो भगवतः प्रजापतिरिति नाम अभूत् । अथ श्रीऋषभदेवेन ब्राह्मी दक्षिणहस्तेन अष्टादशलिपयो दर्शिताः, लेखनं लिपिः १८नन्दीसूत्रे उक्ताः, तद्यथा-हंसलिपि १ भूतलिपि २ यक्षलिपि ३ राक्षसीलिपि ४ उड्डीलिपि ५ यावनीलिपि ६ तुरकीलिपि ७ कीरी लिपि ८ द्राविडीलिपि ९ सैन्धवी लिपि १० मालवीलिपि ११ नडीलिपि १२ नागली लिपि १३ लाटीलिपि १४ पारसीलिपि १५ अनिमित्तीलिपि १५ चाणक्कीलिपि १७ मौलदेवी १८। देशविशेषादन्या अपि लिपयः, तद्
॥२०३॥ यथा-लाटी १ चौडी २ डाहली ३ कानडी ४ गूर्जरी ५ सोरठी ६ मरहट्ठी ७ कोंकणी ८ खुरासाणी ९ मागधी १० सिंहिली ११ हाडी १२ कीरी १३ हम्मीरी १४ परतीरी १५ मसी १६ मालवी १७ महायोधी १८ इत्यादयो
For Private and Personal Use Only