________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यत्र साधवस्तिष्ठेयुः, उपविशेयुः, यत्र यत्र च भाण्डाद्युपकरणं मुश्चेयुः, गृह्णीयुस्तत्र तत्र प्रतिलेखना अवश्य कर्तव्या । अष्टौ सूक्ष्माणि विलोक्य त्याज्यानि, तानि कानि सूक्ष्मस्थानानि ?-प्राणसूक्ष्मम् १, पनकसूक्ष्मम् २, बीजसूक्ष्मम् , ३, हरितसूक्ष्मम् ४, पुष्पसूक्ष्मम् ५, अण्डसूक्ष्मम् ६, लयनसूक्ष्म जीवानां गृहसूक्ष्मं ७, स्नेहसूक्ष्म अप्कायसूक्ष्मम् ८ अथाऽष्टौ सूक्ष्माणि पृथक् २ विवरेण कथ्यते
से किं तं पाणसुहुमे ? पाणसुहुमे पंचविहे पन्नत्ते, तं जहा-किण्हे १, नीले २, लोहिए ३, हालिदे ४, सुकिल्ले ५। अस्थि कुंथू अणुद्धरी नाम, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाण वा, निग्गंथीण वा नो चक्खुप्फासं हत्वमागच्छइ, जा अहिया चलमाणा छउमस्थाण निग्गंथाण वा, निग्गंथीण वा चक्खुप्फासं हवमागच्छइ, जा छउमत्थेण निग्गंथेण वा, निग्गंथीए वा अभिक्खणं २ जाणियबा, पासियवा, पडिलेहियवा हवइ से तं पाणसुहुमे १ ॥ से किं तं पणगसुहुमे ? पणगसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे, नीले, लोहिए, हालिद्दे, सुकिल्ले। अत्थि पणगसुहुमे तद्दवसमाणवण्णए नामं पण्णत्ते, जे छउमत्थेणं निग्गं
For Private and Personal Use Only