Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 539
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. कल्पसूत्र कारणं ? गुरुराह-अहो शिष्य ! सप्त स्नेहायतनानि उक्तानि-सप्त शरीरे पानीयस्थितिस्थानानि सन्ति, ता न्याह-पाणिर्हस्तः १, पाणिरेखा २, नखाः ३, नखशिखा ४, ध्रुवौ ५, अधरोष्टः ओष्ठाऽधोभागस्य, ओष्ठश॥२६७॥ ब्देन दाढिका ६, उपर्योष्ठः उपरिभागसत्क ओष्ठः श्मश्रुसमाधाररूपः ७ एतानि सप्त पानीयस्थितिस्थानानि ।। यदा एतानि सप्त स्नेहस्थानानि विगतोदकानि-पानीयरहितानि जातानि-शुष्कानि-इति साधुर्जानाति तदा अशनाद्याहारं कर्तुं कल्पते । एषा पञ्चदशमी समाचारी ॥ १५ ॥ अथ अष्टसूक्ष्मखरूपप्रतिपादिका षोडशमी समाचारी कथ्यतेवासावासं पज्जोसवियाणं इह खलु निग्गंथाण वा, निग्गंथीण वा इमाइं अट्ठ सुहुमाइं, जाई छउमत्थेण निग्गंथेण वा, निग्गंथीए वा अभिक्खणं अलिक्खणं जाणियवाइं, पासिअवाइं, पडिलेहियवाई भवंति, तं जहा-पाणसुहुमं १, पणगसुहुमं २, बीअसुहुमं ३, हरियसुहुमं ४, पुप्फसुहुमं ५, अंडसुहुमं ६, लेणसुहुमं ७, सिणेहसुहुमं ८ ॥४४॥ KI अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनाम् च इमानि अष्ट सूक्ष्माणि सूक्ष्मजीवानां स्थानानि भगवद्भिः। || प्ररूपितानि तानि छद्मस्थसाधुभिः, साध्वीभिश्चाभीक्ष्णं २ वारं वारं ज्ञातव्यानि, प्रतिलेखितव्यानि भवेयुः, यत्र ॥२६७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577