________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्र
२३३॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
शाखा निर्गता:-'हारियमालागारी १, संकासीआ २, गबेधुया ३, विज्जनागरी ४। एवं शाखाः षोडशः (१६) पुनश्चारणगणात् सप्त कुलानि जातानि-वत्थलिजं १, पीइधम्म २, हालिनं ३, पुसमित्तिनं ४, मालिज्नं ६, अज्जवेडयं ६, कण्हसहं ७ । एवं कुलानि द्वादश (१२)
थेरेहितो णं भद्दजसेहितो भारदायसगुत्तेहिंतो इत्थ णं उडुवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, तिण्णि कुलाइं एवमाहिजंति । से किं तं साहाओ ? साहाओ एवमाहिजंति, तं जहा-चंपिजिया १, भद्दिजिया ३, काकंदिया ३, मेहलिज्जिया ४ से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिज्जति, तं जहा-भद्दजसियं १ तह भद-गुत्तियं २ तइयं च होइ जसभई ३॥ एयाइं उडुवाडिय-गणस्स सिण्णेव य कुलाई ॥१॥ थेरेहितो णं कामिडीहिंतो कोडालसगुत्तेहिंतो इत्थ गं वेसवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिति । से किं तं साहाओ ? सा० तं जहा,-सावत्थिया १, रज्जपालिआ २, अंतरिजिया ३, खेमलिजिया ४
N॥२३॥
For Private and Personal Use Only