________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
तत्थ से पुवागमणेणं पुवाउत्ते चाउलोदणे, पच्छाउत्ते भिलिंगसूवे; कप्पड़ से चाउलोदणे पडिगाहित्तए, नो से कप्पड़ भिलिंगसूत्रे पडिगाहित्तए ॥ ३३ ॥ तत्थ से पुवागमणेणं पुवाउत्ते भिलिंगसूवे, पच्छाउत्ते चाउलोदणे; कप्पड़ से भिलिंगसूवे पडिगाहित्तए, नो से कप्पइ चाउ लोणे पडिगाहित्तए ॥ ३४ ॥ तत्थ से पुवागमणेणं दो वि पुवाउत्ताई, कप्पंति से दो वि डिगाहित्तए । तत्थ से पुवागमणेणं दो वि पच्छाउत्ताई, एवं नो से कप्पंति दो वि पडिगाहित्तए ॥ जे से तत्थ पुवागमणेणं पुवाउत्ते से कप्पड़ पडिगाहित्तए, जे से तत्थ पुवागमणेणं पच्छाउने, नो से कप्पइ पडिगाहित्तए ॥ ३५ ॥
अर्थः- तत्र पूर्वोक्तस्थाने स्थितस्य साधोः समीपगृहस्यगृहे साधोस्तत्राऽऽगमनात् पूर्वमेव तन्दुलोदनो रादोऽस्ति साधोस्तत्राऽऽगमनात् पश्चाद्भिलिङ्गसूपो मुङ्गादिदाली राद्वास्ति; तत्र तन्दुलोदनस्तस्य साधोः कल्पते, पश्चाद्राद्धा मुद्गादीनां दाली न कल्पते, आधाकर्मदोषदूषितत्वात् ॥ तत्र पुनः साधोरागमनात् पूर्वं मुद्गादिदाली राद्धा भवति, साधोरागमनात् पश्चात्तन्दुलोदनो राद्धो भवति तदा पूर्व राद्धा मुद्गादिदाली गृहीतुं कल्पते, न
For Private and Personal Use Only