________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अज्जइंददिन्ने १, थेरे पियगंथे २, थेरे विजाहरगोवाले कासवगुत्ते णं ३, थेरे इसिदत्ते ४, थेरे अरिहदत्ते ५।। तथा ऋषिगुप्तस्थविराद 'माणवनामा' गणो निर्गतः, एवं गणाः सप्त (७) तस्य माणवगणस्य चतस्रः शाखा जाताः-'कासवज्जिया १, गोयमजिया २, वासिट्ठिया ३, सोरहिया' ४ । एवं शाखा अष्टाविंशतिः (२८) पुनर्माणवगणस्य त्रीणि कुलानि जातानि-इसिगुत्तियं १, इसिदत्तियं २, अभिजयंत' ३ एवं कुलानि द्वाविंशतिः (२२) सुस्थित-सुप्रतिबुद्धस्थविरतः 'कोडियनामा' गणो निर्गतः, एवं गणा अष्टौ (८) तस्य कोडियगणस्य चतस्रः शाखा जाता:-'उच्चानागरी १, विजाहरी २, वइरी ३, मज्झिमिल्ला'४। एवं शाखा द्वात्रिंशत् (३२) पुनः कौटिकगणस्य चत्वारि कुलानि जातानि-बंभलिज १, वत्थलिज्नं २, वाणिजं ३, पण्हवाहणयं' ४ । एवं कुलानि षड्विंशतिः (२६) पण्हवाहणयकुलाद् 'मलधारगच्छों जातः, सुस्थित-सुप्रतिबुद्धानां पञ्च शिष्या जाता:-'इंददिन्ने १, पियगंथे २, विजाहरगोवाले ३, इसिदत्ते ४, अरिहदत्ते' ५। एवं स्थविराः षट्चत्वारिंशत् (४६)
थेरेहितो णं पियगंथेहिंतो एत्थ णं मज्झिमा साहा निग्गया, थेरेहितो णं विजाहरगोवाले
इ.स.
For Private and Personal Use Only