________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वित्थरवायणाए पुण अजजसभाओ पुरओ थेरावली एवं पलोइज्जइ, तं जहा-थेरस्स णं अजजसभहस्स तुंगियायणसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अजभदबाहू पाईणसगुत्ते १, थेरे अजसंभूअविजए माढरसगुत्ते २, थेरस्स णं अजभद्दवाहस्स पाईणसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हत्था, तं जहा-धेरै गोदासे १, थेरे अग्गिदत्ते २, थेरे जण्णदत्ते ३, थेरे सोमदत्ते ४ कासवगुत्तेणं, थेरेहितो गोदासेहिंतो कासवगुत्तेहिंतो इत्थ णं गोदासगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ एवं आहिजंति, तं जहा-तामलित्तिया १, कोडीवरिसिया २, पंडुवद्धणिया ३, दासीखब्बडिया ४, अथ विस्तरस्थविरावल्या विवरणं क्रियते-तत्र श्रीयशोभद्रसूरितः कति स्थविराः११, कति गणाः १२, कति शाखाः? ३, कति कुलानि जज्ञिरे? ४ । तत्सर्वं सूत्रपाठानुसारेण कथ्यते-यशोभद्रस्थविरः, तस्य द्वौ शिष्यौभद्रबाहु-संभूतिविजयो जातौ स्थविरौ । भद्रबाहुखामिनः चत्वारः शिष्याः-गोदासः१, अग्निदत्तः २, यज्ञ
For Private and Personal Use Only