________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इमे अट्ट थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे उत्तरे १, थेरे बलिस्सहे II २, थेरे धणड्ढे ३, थेरे सिरिढे ४, थेरे कोडिन्ने ५, थेरे नागे ६, थेरे नागमित्ते ७, थेरे छलूए NI रोहगुत्ते, कोसियगुत्तेणं ८,
संभूतिविजयस्य द्वादश शिष्या जाता:-नन्दनभद्रः१, उपनन्दनः २,तिष्यभद्रः३, यशोभद्रः ४, सुमनोभद्रः बाद, मणिभद्रः ६, पुण्यभद्रः ७, स्थूलभद्रः ८, ऋजुमतिः९, जम्बू:१०, दीर्घभद्रः ११,पाण्डुभद्रः१२, एते जाताःINI
स्थविरा एकोनविंशतिः १९॥ पुनः संभूतिविजयस्य सप्त अन्तेवासिन्यः-साध्व्यो जाता:-'जक्खा १, जक्खदिन्ना २, भूया ३, भूयदिन्ना ४, सेणा ५, सेणास्थाने बहुषु आदर्शेषु 'एणा' दृश्यते । वेणा ६, रेणा ७ च एताः स्थूलभद्रस्य भगिन्यः । स्थूलभद्रस्य द्वौ शिष्यो-आर्यमहागिरिः १, सुहस्ती २, एवं स्थविरा एकविंशतिः २१॥ श्रीआर्यमहागिरेरष्टौ शिष्याः-उत्तरः १, बलिसहः २, धनाढ्यः ३, श्रियाख्यः ४, कौण्डिन्यः ५, नागः ६, नागमित्रः ७, छुलुयो रोहगुप्तः ८, एवं स्थविरा एकोनत्रिंशत् (२९)
थेरेहितो णं छलूएहितो रोहयुत्तेहितो, कोसिययुत्तेहिंतो तत्थ णं 'तेरासिया निग्गया। थेरेहिंतो णं उत्तरबलिस्सहेहितो तत्थ णं 'उत्तरबलिस्सहे' नाम गणे निग्गए-तस्स णं इमाओ
For Private and Personal Use Only