________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठस्य, सप्तमस्य च उभयोः पण्डितयोः प्रत्येकं साईत्रिशतस्य परिकरः, ततोऽग्रतनानां चतुर्णा पण्डितानां प्रत्येक त्रिशतस्य परिकरः, एते विद्यार्थिनस्तेभ्यो विद्याभ्यासं कुर्वन्ति । सर्वे चतुश्चत्वारिंशत्शतप्रमाणाः ४४०० । सर्वे | एकादशानां इन्द्रभूतिप्रमुखब्राह्मणानां विद्यार्थिनः । तथा तत्र अन्येऽपि ब्राह्मणाः पृथकपथगजातीया मिलि-| ताः सन्ति । बहवो ब्राह्मणाः स्वर्गवाञ्छ्या यज्ञं कुर्वन्ति । तस्मिन् समये प्रभातसमये एव नगर्याः परिसरे समवसरणं ब्राह्मणैस्तथा नगरलोकैदृष्टं तावत् समवसरणे रूप्यस्य वप्रः, वर्णस्य कपिशीर्षाणि १, खर्णस्य वास्तत्र । १ तेषां नामानि-प्रथमं आचार्य १ उपाध्याय २ शङ्कर ३ शिवकर ४ महेश्वर ५ ईश्वर ६ धनेश्वर ७ सोमेश्वर ८ याज्ञिक यानी-नाम|९ गङ्गाधर १० गदाधर ११ विद्याधर १२ लक्ष्मीधर १३ धरणीधर १४ भूधर १५ श्रीधर-१६ महीधर १७ दामोदर १८ दुवे| द्विवेदी-नाम-महादेव १९ शिवदेव २० रामदेव २१ वामदेव २२ कामदेव २३ सहदेव २४ नरदेव २५ हरदेव २६ वासुदेव २७ श्रीदेव का २८ व्यासनाम-श्रीपति १ उमापति २ राजपति ३ प्रजापति ४ विद्यापति ५ गणपति ६ भूपति ७ महीपति ८ लक्ष्मीपति ९ देवपति || १० गङ्गापति ११ पण्डितनाम-जनार्दन १ गोवर्धन २ कृष्ण ३ विष्णु ४ जिष्णु ५ मुकुन्द ६ गोविन्द ७ माधव ८ केशव ९ पुरु
षोत्तम १० नरोत्तम ११ जोसीनाम-क्षीमाइत १ सोमाइत २ रामाइत ३ भीमाइत ४ शिवाइत ५ धनाइत ६ देवाइत ७ प्रभाइत IN८ त्रिवाडी-त्रिवेदी-नाम-हरिशर्म १ महाशर्म २ अग्निशर्म ३ देवशर्म ४ नागशर्म ५ जयशर्म ६ चतुर्वेदीनाम-हरि १ हर २ नीलकण्ठ 2३ श्रीकण्ठ ४ कण्ठेकाल ५ शम्भू ६ स्वयम्भू ७ इत्यादि ।
क.स.२४
For Private and Personal Use Only