________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६ श्रीचन्द्रप्रभखामि-श्रीमहावीयोर् अ- १७ श्रीसुपार्श्वनाथ-श्रीमहावीरयोर् अ- १८ श्रीपद्मप्रभ–श्रीमहावीरयोर् अन्तरं न्तरम् एकं सागरोपमकोटीशतम् (परं कीदृशं न्तरम् एकं सागरोपमकोटीसहस्रम् (परं तत् दश सागरोपमकोटिसहस्राः (परं कीदृशाः तत् ?) द्विचत्वारिंशत्सहस्रैखिभिवः सार्धा- कीदृशम् !) द्विचत्वारिंशत्सहस्रैखिभिर्वर्षेः द्विचत्वारिंशत्सहस्रलिभिवः सार्धाष्टमासैश्च ट (ell) मासैश्च ऊनम्, ततः परं ९८० सार्धाष्ट (८) मासैश्च ऊनम् , ततः परं ऊनाः, ततः परं ९८० वर्षेः पुस्तकारूढः ॥ वर्षेः पुस्तकारूढः ॥
९८० वर्षेः पुस्तकारूढः॥
१६ श्रीचन्द्रप्रभस्वामिके और श्रीमहावी- १७ श्रीसुपार्श्वनाथजीके और श्रीमहावीर- १८ श्रीपद्मप्रभजीके और श्रीमहावीररखामिके ४२ हजार, ३ वर्ष और ८॥ माससे स्वामिके ४२ हजार, ३ वर्ष और दामाससे स्वामिके ४२ हजार, ३ वर्ष और ॥ माससे न्यून एकसौ क्रोड सागरोपमका अंतर है, न्यून हजार क्रोड सागरोपमका अंतर है, न्यून दश हजार कोड सागरोपमका अंतर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये। उसके बाद ९८० वर्षे सिद्धान्त लिखे गये। उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥
For Private and Personal Use Only