________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥१९॥
कल्पद्रुम संस्कृत
कलिका | १३ श्रीश्रेयांसतीर्थकर-श्रीमहावीरयोर् १४ श्रीशीतलनाथ–श्रीमहावीरयोर् अन्त- १५ श्रीसुविधिनाथ-श्रीमहावीरयोर् अ-10 वृत्तियुक्त अन्तरम् एकं सागरोपमशतम् , पञ्चषष्टिलक्षाः रम् एका सागरोपमकोटी (परं सा कीदृशी) न्तरं दश सागरोपमकोट्यः, (परं ताः कीर-IN व्याख्या, चतुरशीतिसहस्राश्च वर्षाणि, ततः परं ९८० द्विचत्वारिंशत्सहनिभिर्वषैः सार्धाष्ट (८1) श्यः?) द्विचत्वारिंशत्सहस्रेनिभिर्वः सार्धावः सिद्धान्तः पुस्तकारूढः॥ मासैश्च ऊना ततः परं ९८० वर्षेः सिद्धान्तः ट (८॥) मासैः ता ऊनाः, ततः परं ९८० पुस्तकारूढः॥
वः सिद्धान्तः पुस्तकारूढः॥
हिन्दी
१३ श्रीश्रेयांसनाथजीके और श्रीमहा- १४ श्रीशीतलनाथजीके और श्रीमहावीर- १५ श्रीसुविधिनाथजीके और श्रीमहावीवीरस्वामिके एकसौ १०० सागरोपम, ६५ स्वामिके ४२ हजार, ३ वर्ष और दामाससे रखामिके ४२ हजार, ३ वर्ष और दामाससे | लाख, ८४ हजार वर्षका अंतर है, उसके बाद न्यून एक क्रोड सागरोपमका अंतर है, न्यून दश कोटि सागरोपमका अंतर है, ९८० वर्षे सिद्धान्त लिखे गये ॥ उसके बाद ९८० वर्षे सिद्धान्त लिखे गये। उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ।।
॥१९॥
For Private and Personal Use Only