________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संस्कृत| २२ श्रीअजितनाथ–श्रीमहावीरयोर् अन्तरं पञ्चाशत्सागरो- २३ श्रीआदिनाथ–श्रीमहावीरयोर् अन्तरम् एका सागरोपमकोटी|पमकोटिलक्षाः (परं कीदृशाः!) द्विचत्वारिंशत्सहस्रषिभिर्वर्षेः कोटि :(परं कीदृशी)द्विचत्वारिंशत्सहौस्त्रिभिर्वर्षेः सार्धाष्टमासैश्च ऊना, सार्धाष्टमासैश्च ऊनाः, ततः परं ९८० वर्षेः सिद्धान्तः पुस्तकारूढः ॥ ततः परं ९८० वर्षे: सिद्धान्तः पुस्तकारूढः ।। इति २४ तीर्थ०२३ अं
हिन्दीPा २२ श्रीअजितनाथजीके और श्रीमहावीरस्वामिके ४२ हजार, २३ श्रीआदिनाथजीके और श्रीमहावीरस्वामिके ४२ हजार, ३ वर्ष
३ वर्ष और ८॥ माससे न्यून ५० लाख कोटि सागरोपमका और ८॥ माससे न्यून एक कोटाकोटि सागरोपमका अंतर है, उसके INI अंतर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ बाद ९८० वर्षे सिद्धान्त लिखे गये ॥२४ तीर्थकरोके २३ आंतरे ॥ । एवं प्रकारेण सर्वेषां तीर्थंकराणाम् अन्तरकालः कथितः । शासनाधीश्वरश्रीवर्धमानखामी, गुरुक्रमेण श्रीगौतमखामी, यावद् वर्तमानश्रीचतुर्विधसंघस्य श्रेया भवतु ॥
श्रीकल्पसूत्रवरनाममहागमस्य, गढार्थभावसहितस्य गुणाकरस्य । लक्ष्मीनिधेर्विहितवल्लभकामितस्य, व्याख्यानमाप परिपूर्तिमिहैव षष्ठम् ॥ ६॥ इति श्रीलक्ष्मीवल्लभोपाध्यायविरचितकल्पद्रुमकलिकायां षष्ठं व्याख्यानं समाप्तम् ॥
For Private and Personal Use Only