________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Railassagarsun Gyarul
www.kobatirth.org
कल्पमूत्रं
कल्पद्रुम
कलिका
॥१९॥
वृचियुक माला
संस्कृत१९ श्रीसमतिनाथ-श्रीमहावीरयोर् अन्तरम् २० श्रीअभिनन्दन-श्रीमहावीरयोर् अन्त- २१ श्रीसंभवनाथ-श्रीमहावीरयोर अन्तरं । एक सागरोपमकोटिलक्षम (परं तत् कीदृशम्) र दश सागरोपमकोटिलक्षाः (परं कीदृशाः )|विंशतिसागरोपमकोटिलक्षाः (परं कीदृशाः) द्विचत्वारिंशत्सहौखिभिः सार्धाष्टमासैश्च द्विचत्वारिंशत्सहस्रैखिभिर्वः सार्धाष्टमासैश्च द्विचत्वारिंशत्सहनिभिः सार्धाष्टमार्सम ऊनम् , ततः परं ९८० वर्षेः पुस्तकारूढः ॥ ऊनाः, ततः परं ९८० वर्षेः पुस्तकारूढः ॥ ऊनाः, ततः परं ९८० वषैः पुस्तकारूढः ॥
-हिन्दी
१९ श्रीसुमतिनाथजीके और श्रीमहावीर- २० श्रीअभिनन्दनजीके और श्रीमहावीर- २१ श्रीसंभवनाथजीके और श्रीमहावीरस्वामिके ४२ हजार, ३ वर्ष और ८॥माससे स्वामिके ४२ हजार, ३ वर्ष और ८॥ माससे स्वामिके ४२ हजार, ३ वर्ष और दा माससे न्यून एक लाख क्रोड सागरोपमका अंतर है, न्यून दश लाख क्रोड सागरोपमका अंतर है, न्यून २० लाख कोड सागरोपमका अंतर है, उसके बाद ५८० वर्षे सिद्धान्त लिखे गये । उसके बाद ९८० वर्षे सिद्धान्त लिखे गये । उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥
॥१९२॥
For Private and Personal Use Only