________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संस्कृत१० श्रीअनन्तनाथतीर्थकर-श्रीमहावीर- ११ श्रीविमलनाथतीर्थकर–श्रीमहावी- १२ श्रीवासुपूज्यतीर्थकर-श्रीमहावीरयोर् | योर् अन्तरं सप्त सागरोपमाणि, पञ्चषष्टिलक्षाः, रयोर् अन्तरं षोडश सागरोपमाणि, पञ्चष- अन्तरं षट्चत्वारिंशत् सागरोपमाणि, पञ्चचतुरशीतिसहस्राश्च वर्षाणि, ततः परं ९८०ष्टिलक्षाः, चतुरशीतिसहस्राश्च वर्षाणि, ततः षष्टिलक्षाः, चतुरशीतिसहस्राश्च वर्षाणि, ततः वर्षेः सिद्धान्तः पुस्तकारूढः ॥ परं ९८० वर्षेः सिद्धान्तः पुस्तकारूढः ॥ परं ९८० वर्षेः सिद्धान्तः पुस्तकारूढः ।।
हिन्दी
१० श्रीअनंतनाथजीके और श्रीमहावीर- ११ श्रीविमलनाथजीके और श्रीमहावीर- १२ श्रीवासुपूज्यजीके और श्रीमहावीर-10 स्वामिके सात सागरोपम, ६५ लाख, ८४ स्वामिके १६ सागरोपम, ६५ लाख, ८४ खामिके ४६ सागरोपम, ६५ लाख, ८४ | हजार वर्षका अंतर है, उसके बाद ९८० हजार वर्षका अंतर है, उसके बाद ९८० हजार वर्षका अंतर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ।। वर्षे सिद्धान्त लिखे गये ॥
वर्षे सिद्धान्त लिखे गये ॥
For Private and Personal Use Only