Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
जीवसमासे हैमीवृत्ती कालद्वारे ॥२०९॥
उक्तंच प्रज्ञापनायाम्-"तिरिक्खजोणिए ण भंते! तिरिक्खजोणिएत्ति कालओ केचिरं होइ?, गोयमा जहणेणं अंतोमुहुत्तं उक्कोसेणं
एकेन्द्रिया | अणंतं कालं, अनंताओ उस्सप्पिणीओसप्पिणीओ कालओ त्ति, खेत्तओ अणंता लोगा असंखेज्जा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा | सणां कायआवलियाए असंखज्जइभागो' ति, अथ पंचेन्द्रियतिर्यचः पंचेद्रियातियक्ष्वेव मनुष्यास्तु मनुष्येष्वेव पुनः पुनरुत्पद्यमानाः कियतो स्थितिः भवान् कियन्तं च कालं यावदवतिष्ठन्त इत्याशंक्याह- 'पंचिंदिये' त्यादि, भवानां ग्रहणं पुनः पुनरुत्पादनं भवग्रहणं तस्मिन्-भवग्रहणे विचार्यमाणे, भवग्रहणान्याश्रित्य कायस्थितौ चिन्त्यमानायामिति भावः, सप्त वा अष्टौ वा भवान् यावत्ते तत्रैवोत्पद्यमाना उत्कृष्टतस्तिष्ठन्ति, कालतस्तु सप्त पूर्वकोटीस्तदधिकानि च त्रीणि पल्योपमान्युत्कृष्टतस्तिष्ठन्ति , इदमत्र हृदयम्- यदि संख्यातवर्षायुषः पूर्वकोटीस्थितिकाः पचेंद्रियतियचो नराश्च संख्यातवर्षायुष्केषूत्कृष्टतः पूर्वकोटोस्थितिकेष्वेव च यथाक्रमं पंचेंद्रियतिर्यक्षु नरेषु च पुनः पुनरुत्पद्यन्ते तदा सप्तव भवग्रहणान्युत्कृष्टतः प्रत्येकममीषां प्राप्यन्ते, कालतस्तूत्कर्षतः सप्तैव पूर्वकोटयो लभ्यन्ते, | यदि पुनः संख्यातवर्षायुः सम्बन्धिसप्तमभवग्रहणादनन्तरमेते उत्कृष्टस्थितिष्वसंख्यातवर्षायुष्केषु पंचेन्द्रियतिर्यक्षु नरेषु च यथाक्रममेवाष्टमभवे समुत्पद्यन्ते तदाऽनया गत्या संख्यातवर्षायुषामसंख्यातवर्षायुषां च भवमीलने प्रत्येकं पंचेन्द्रियतिरश्चा नराणां चाष्टौ भवग्रहणानि लभ्यन्ते, नवमं तु भवग्रहणं न प्राप्यते, असंख्यातवर्षायुष्कभवादनन्तरमवश्यं देवेषूत्पादादिति, कालतस्तु त्रीणि पल्योपमानि सप्तभिः पूर्वकोटीभिरधिकानि प्राप्यन्ते इति, तस्मात् संख्यातवर्षायुषोऽसंख्यातवर्षायुषश्चापेक्ष्य
॥२०९॥ 'सत्तट्ठभवग्गहणा' इत्यक्तमिति गाथार्थः ॥ २१३ ॥ अथैकेन्द्रियतिरश्चां कायस्थितिमाह
ॐॐॐॐ

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308