Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 268
________________ न्तरं जावसमासापादितत्वात् , केवलं विवाक्षितजीवेभ्य उदृत्य निर्गत्यान्यत्र गमनलक्षणा उद्वर्तना द्रष्टव्यति गाथार्थः ॥ २५० ॥ अथ सामान्येनै- प्रस्थावरत्रसहमावृत्ताव सादिजीवानां प्रथमप्रतिज्ञातलक्षणमन्तरं प्रतिपादयन्नाह बादरखअंतरद्वारं 8 क्ष्माणामथावरकालो तसकाइयाण एगिदियाण तसकालो। वायरसुहमे हरिएअरे य कमसो पउंजेजा ॥२५॥ ॥२६२॥ चीयते-प्रतिक्षणमुत्पद्यमान वैः पुष्टि नीयत इति कायः-संघातः साना कायः त्रसकायस्तेन चरन्तीति त्रसकायिका जीवास्तेषां |सकायं परित्यज्यान्यत्रोत्पन्नानां पुनरपि त्रसकायोत्पत्तौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु स्थावराणाम्-एकेंद्रियाणां जीवानां & सम्बन्धी कालोऽन्तरं भवति, स चात्रैव पूर्व कालद्वारे एकेन्द्रियकालाभिधानप्रस्तावेऽभिहित आवलिकाऽसंख्येयभागवर्निसमय| राशिप्रमाणपुद्गलपरावर्तरूपो मन्तव्यः, 'एगिंदियाण तसकालो 'त्ति पृथिव्यायेकेन्द्रियाणां जीवानां तद्भावं परिहत्यान्यत्रोत्प| नानां पुनरप्येकेन्द्रियत्वप्राप्तौ जघन्यतोऽन्तर्मुहूर्त उत्कृष्टतस्तु त्रसकालोऽन्तरं भवति, स चेहैव ग्रन्थे पूर्व कालद्वारे त्रसजीवकाला| भिधानप्रक्रमे निर्दिष्टः सातिरेकसागरोपमसहस्रद्वयलक्षणोऽवगन्तव्यः, तदेवं दिङ्मात्रं प्रदर्श्य शेषाणां बादरादीनामन्तरकालमति| दिशनाह- 'वायरसुहुमोत्ति यथा त्रसानां स्थावरकालः स्थावराणां तु त्रसकाल उक्तप्रकारेणोत्कृष्टमन्तरं, एवं बादराणां सूक्ष्मकालः सूक्ष्माणां तु बादरकाल उत्कृष्टमन्तरमित्याद्यपि क्रमेण प्रत्येकं योजयेत् बुद्धिमानितीह तावत् समुदायार्थः, इदमुक्तं भवति-बादरनामकर्मोदयवर्तिनां पृथिव्यादिजीवानां बादरेभ्य उद्धृत्यान्यत्रोत्पन्नानां पुनरपि बादरेवृत्पत्तौ जघन्यतोऽन्तर्मुहर्तमुत्कृष्ट-12 तस्तु सूक्ष्मनामकर्मोदयवर्तिनः सूक्ष्मा ये जीवास्तत्सम्बन्धी कालोऽन्तरं भवति, स चात्रैव पूर्व कालद्वारे सूक्ष्मजीवकालाभिधान ॥२६२॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308