Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 274
________________ ह त्पादोदरी मनुष्यानेवाश्रित्य सिद्ध, प्रस्तुतग्रन्थे ताण सहस्रारान्तदेवेवल जीवसमासे चायुषोभंग नोत्पद्यते, अतस्तिरश्वः, समाश्रित्य सहस्रारान्तदेवेषु जघन्यतोऽन्तर्मुहर्तमन्तर तत्राभिहितमिति भावः, आनताद्यनुत्त-18| देवानामहैमीवृत्तौ. रविमानपर्यन्तेभ्यस्तु देवेभ्योऽत्र समायाता मनुष्या एव भवन्ति, मनुष्या एव च तेषु देवेषत्पद्यन्ते, अत आनताद्यनुत्तरविमानान्तअंतरद्वार देवेभ्यश्युतानिह वर्षपृथक्त्वं जीवित्वा पुनरपि स्वदेवस्थान एवोत्पद्यमानान् मनुष्यानेवाश्रित्य भगवत्यां जघन्यतो वर्षपृथक्त्व- नयारन्तरम् ॥२६८॥ Bामन्तरमभिहितं, तदेवं भगवतीनिर्दिष्टाभिप्रायेण सहस्रारान्तदेवेष्वन्तर्मुहर्त जघन्यमन्तरं, परतस्त्वानतादिषु सर्वत्राविशेषण वर्षपृथक्त्वमेवान्तरं सिद्ध, प्रस्तुतग्रन्थे तु काप्यन्तमुहर्त कापि नव दिनानि कचिन्मासपृथक्त्वं क्वचित्तु वर्षपृथक्त्वमन्तरमावेदितं, तत्त्वं न ज्ञायते, केवलिगम्यत्वात्तस्येति गाथार्थः ॥ २५४ ॥ अथ देवगतावेव देवानामुत्पादोद्वर्तनयोविरहकाललक्षणमन्तरं प्रतिपादयितुमाहनवदिण वीसमुहुत्ता वारस दिण दस मुहुत्तया हुंति । अद्धं तह बावीसा पणयाल असीद दिवससयं ॥२५५ ॥ | संखेज्जमासवासा सया सहस्सा य सयसहस्सा य । दुसु २ तिसु २ पंचसु अणुत्तरे पल्लऽसंखइमा ॥ २५६ ॥ ___ इह भवनपतिव्यन्तरज्योतिष्केषु सौधर्मेशानयोश्च तिर्यङ्मनुष्यगतिका जीवास्तावनिरन्तरमुत्पद्यन्ते कदाचित्तु विरहोऽपि भवति, कियन्तं कालमिति चेदुच्यते, जघन्यतः समयः, उत्कृष्टतस्तु चतुर्विंशतिर्मुहर्ताः, एतचेहानुक्तमपि सिद्धान्ते प्रतिपादितत्वात् ।। स्वयमपि द्रष्टव्यं, यदाह-'असुरकुमारा णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ?, गोयमा! जहण्णेणं एवं समय | उक्कोसेणं चउवीस मुहुत्ता, एवं जाव थणियकुमाराण, एवं वाणमंतराणं जोइसियाण सोहम्मीसाणकप्पेसुवि' 'नवदिण वीसमुहुत्त'-12 18| ॥२६॥ RECESSARANASIC

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308