Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 288
________________ हैमीवृत्ती. कर्मसु भावा वतारः जीवसमासे द्वयादिमेलकः सन्निपातः स एव तेन वा निवृत्तः सान्निपातिकः, एते षडप्यागमे भावा इत्युच्यन्ते तत्र विशिष्टहेतुभिः स्वभावतो वा भावस्वरूपं जीवाजीवानां तत्तद्रूपतया भवनानि भावाः भवन्ति एभिरिति वा भावाः, तदेवमेतान् षड् भावान् स्वरूपतो निरूप्य जीवसमासेषु भावद्वारे तत्सम्भवमुपदर्शयन्नाह- 'छद्धा जीवसमासोति मिथ्यादृष्टयादिकश्चतुर्दशविधोऽपि प्रस्तुतो जीवसमासः प्रक्रान्तभावषट्क॥२८२॥ सम्बन्धात् षोढा भवति, एते प्रस्तुताः षडपि भावा जीवानां प्राप्यन्त इति भावः, अजीवानां तर्हि कियन्तोऽमी लभ्यते इत्याह 'परिणामुदओ अजीवाणं'ति अजीवानां -शरीरधर्मास्तिकायादीनामौदयिकः पारिणामिकश्च भावो भवति, नौपशमिकादय | इति भावः, तत्राजीवानामौदयिको भाव औदारिकादिशरीरेषु नामकर्मोदयादिजनितः सुरूपकुरूपत्वादिको भावनीयः, अन्ये तूदय | एवौदयिक इति व्युत्पत्ते नावरणादिकर्मलक्षणेष्वजीवेष्वौदायिकं भावमुपवर्णयन्ति, विपाकतोऽनुभवलक्षणस्योदयस्य जीवे कर्मणि |च स्थितत्वादिति गाथार्थः ॥ २६५ ॥ आह- ननु य एते औपशमिकादयो भावा जीवानामुक्तास्तेषां मध्ये को भावः कस्मिन् ६ कर्मणि भवतीत्याह-- Hi उदईओ उवसामओ खइओ मीसो य मोहजा भावा । उवसमरहिया घाइसु हाँति उ सेसाई ओदइए ॥२६६।। मी औदयिकौपशमिकक्षायिकक्षायोपशमिकलक्षणाश्चत्वारो भावा मोहनीयकर्मणि जाता मोहजा भवन्ति, मिथ्यात्वादिभेदभिने ॥२८२॥ मोहनीये कर्मणि एते चत्वारोऽपि भावा भवन्तीत्यर्थः, यो यस्मिन् सति भवति स तस्माज्जात इत्यपि व्यपदिश्यत एव, यथा रोगादौ सति जीवादिषूत्पन्ना भ्रान्त्यादयः, ज्ञानादिगुणं हन्तुं शीलं येषां तानि घातीनि-ज्ञानावरणादिकर्माणि चत्वारि, एतेषु च | BREASEASEARS545

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308