Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 283
________________ जीवसमासे &ा | नादिषु वैक्रियमिश्रपर्यन्तेषु गुणेषु जघन्यतः समयो विरहकाल इति गाथार्थः ॥२६० ॥ साम्प्रतं छेदोपस्थापनीयादिचारि-1 छेदोपस्थाहैमीवृत्ती त्रिणां विरहकालमाह पनीयादीअंतरद्वार दानांविरहतेवठ्ठी चुलसीई वाससहस्साई छेयपरिहारे । अवरं परमुदहीणं अट्ठारस कोडिकोडीओ ।। २६१ ॥ कालः ॥२७७॥ छदोपस्थापनीयसंयतानां त्रिषष्टिवर्षसहस्राण्यपरं-जघन्यमन्तरं भवति, परिहारे ति परिहारविशुद्धिकसंयतानां-चतुरशीतिवर्ष| सहस्राण्यपरं-जघन्यमन्तरं सम्पद्यते,परम्-उत्कृष्टं त्वन्तरमुभयेषामपि प्रत्येकमष्टादश सागरोपमकोटीकोटयः, इदमुक्तं भवति-अवसर्पिण्यां दुष्पमालक्षणस्य पश्चमारकस्य पर्यन्ते भरतेष्वरवतेषु च सर्वत्र छेदोपस्थापनीयसंयतास्तावद्वयवच्छिद्यन्ते, ततश्च तीर्थकरगणधरा-31 | दिशून्ये एकविंशतिवर्षसहस्रप्रमाणे दुष्षमदुष्पमाभिधानेऽवसर्पिण्याः षष्ठारके तावत्प्रमाणयुक्त तन्नास्त्येव चौत्सर्पिण्याः प्रथमारके, तावन्माने दुष्पमाभिधाने उत्सर्पिण्या एव द्वितीयारकेऽपि ते न लभ्यन्ते, किं तर्हि ?, दुष्पमसुषमालक्षणे तस्यास्तृतीयारके तीर्थक-* रोत्पत्तावेव ते प्राप्यन्ते, एवं च प्रत्येकमेकविंशतिवर्षसहस्रमानेषु त्रिवरकेषु त्रिषष्टिवर्षसहस्राणि छेदोपस्थापनीयसंयतानां जघन्यो | विरहकालः सम्पद्यत इति, परिहारविशुद्धिकसंयतास्त्ववसर्पिण्याः पञ्चमेऽरके प्रवृत्ते आदावेव व्यवच्छिद्यन्त इत्येकविंशतिवर्षसहस्त्र| प्रमाणेनतेनारकेण पूर्वोक्तन चारकत्रयेण चतुरशीतिवर्षसहस्राण्यमीषां जघन्यमन्तरं भवति, उत्कृष्टतस्तूभयेषामप्यष्टादशसागरोप त॥२७७॥ मकोटीकोटिलक्षणो विरहकालःप्रोच्यते, तद्यथा-उत्सर्पिण्याः सुषमदुष्पमाभिधाने चतुर्थारके प्रवृत्ते छेदोपस्थापनीयाः परिहारवि-18 शुद्धिकाच चारित्रिणो व्यवच्छिद्यन्ते, ततश्चात्रारके द्वे सागरोपमकोटीकोट्यौ सुषमाभिधाने तु पंचमेरके तिस्रः सागरोपमकोटी 44

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308