Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
समयमात्र स्थितिका भावा:
साद्य तदनन्तरं मरणसम्भवादिति, एवं वाग्योगोऽपि जघन्यतः समयमेकं भवति, कस्यापि द्वीन्द्रियादिजीवस्य समयमेकं जीवसमासे I भाषापर्याप्त्या पर्याप्तत्वमनुभूय तदनन्तरं मरणभावादिति, ' उरल'त्ति, औदारिकशरीरी वैक्रियं कृत्वा प्रयोजनसिद्धौ हैमीवृत्ती परित्यज्य च पुनरौदारिकमागतः समयमेकं जीवित्वा मृतः कार्मणयोगी वैक्रिययोगी वा सञ्जात इत्यनया विवक्षया कालद्वारे औदारिककाययोगो जघन्यतः समयस्थितिको भवति, वैक्रियलब्धिरहितानां तु पृथिव्यादीनामौदारिककाययोगो ॥२४५॥
जघन्यतोऽप्यन्तर्मुहर्तिक एव विज्ञेयः, ' वेउब्विय ' त्ति औदारिकशरीरिणा वाय्वादिना वैक्रियमारब्धं, तदारम्भे च समयमेकं जीवित्वा मृतो योगान्तरं चापन इत्येवं वैक्रियकाययोगोऽपि जघन्यतः समयमवाप्यते, ' आहारय '. त्ति चतुर्दशपूर्वधर आहारकशरीरयोग्यान् पुद्गलान् समयमेकं गृहीत्वा मृत इत्याहारककाययोगो जघन्यतः समय
इत्येवं तावत् केचिद् व्याचक्षते, एतच्चानागमिकमिव लक्ष्यते, आहारकशरीरस्यागमे जघन्यतः उत्कृष्टतश्चान्तर्मुहूर्त्तस्थितिकदत्वेनोक्तत्वात् तस्मात् कृताहारकशरीरश्चतुर्दशपूर्वघरः कार्यसिद्धिप्रत्यासत्तिकाले मनोयोगाद्वाग्योगाद्वा उत्तोर्य पुनरपि च समयमेकमाहाहैरककाययोगमनुभूयौदारिकशरीरं प्रतिपद्यत इत्यनया कयाचिद् विवक्षया यदि परं जघन्यतः समयस्थितिकोऽयमाहारककाययोगो
भवतीत्यलं विस्तरण । 'कम्भजोग'त्ति विग्रहे यदा एकं समयमनाहारको भवति तदा कार्मणकाययोगस्य जघन्यतः समयस्थितिकत्वमवगन्तव्यम्, 'अणरित्थि' ति न नरोज्नरः पयुदासाश्रयणानपुंसकोत्र विवक्षितः ततश्चानरश्च स्त्री चानरस्त्रियौ, नपुंसकवेदस्त्रीवेदाविति भावः, तयोरपि प्रत्येकं जघन्यतः समयः स्थितिकालः, एतच्च 'देवी पणपण्णाऊ' इत्यादिगाथावृत्तौ भावनासहितं निर्दिष्टमेवेति, 'संजमविभाग'त्ति संयमः सामान्येन चारित्ररूपोत्र विवक्षितस्तस्य विभागा-भेदाः सामायिकच्छेदोपस्था
*SAASEASEASN-%
NASHIKASHREERSIS
॥२४५॥
प्रत्येक जब नरोऽनरः पर्युदासामनाहारको भवति जयन्यतः सम
TECH

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308