Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 255
________________ है जीवसमासे रित्यर्थः, नरकगतिदेवगत्योः पल्योपमासंख्येयभाग यावदुत्कृष्टतो वैक्रियमिश्रकाययोगो निन्तरमवाप्यते, परतोऽन्तरसद्भावादिति भावः शेष काल हैनीवृत्तौ । यदि पुनक्रियलब्धिमतां तिर्यङ्मनुष्याणां चैक्रियशरीरारम्भकाले तत्परित्यागसमये वा यो वैक्रियमिश्रकाययोगोऽन्यत्राभि-विभागातिकालद्वारे हितः सोऽपीह विवक्ष्यते तदा सर्वदेवासौ निर्दिश्यते, न कदाचनापि तद्व्यवच्छेदो, यदाह-"ओघतो वैक्रियमिश्रशरीरकाययोगिनो देशः नारकादयः सदैव भवन्तीति," "भिन्न मुहुत्तं आहारमिस्स 'त्ति आहारकमौदारिकेण मिश्रं यत्रासौ आहारकमिश्रः काययोगः, ॥२४९॥ स भिन्नमुहर्तमन्तर्मुहुर्त यावनिरन्तरमवाप्यते न परतः, इदमुक्तं भवति-पंचदशस्वपि कर्मभृमिष्वाहारकामश्रकाययोगवृत्तयश्चतुर्दशपूर्वविदो निरन्तरमन्तर्मुहूर्तमेव लभ्यन्ते, परतः सम्पूर्णाहारकवृत्तेस्तदभावस्य वा सम्भवादिति, सेसाण सव्वद्धं ' ति उक्त| योगद्वयं आहारककाययोगं च तृतीयं वर्जयित्वा शेषयोगानां सत्यासत्यादिभेदभिन्नमनोवाग्योगादारिकामश्रेवैक्रियकार्मणकायप्रयोगलक्षणानां नानाजीवेषु सर्वाद्धं-सर्वकालमवस्थितिः, नानाजीवेषु हि द्वित्रिचतुःपंचेन्द्रियेषु सत्यासत्योभयानुभयभेदभिन्ना | मनोवाग्योगास्तावत् सर्वदेवाव्यवच्छिन्नाः प्राप्यन्ते, तथौदारिकाण्यौदारिकमिश्राणि च शरीराणि प्रत्येकमसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि सामान्येन तिर्यङ्मनुष्येषु सर्वदैवाव्यवच्छिन्नानि लभ्यन्ते, वैक्रियशरीराण्यपि नारकादिनानाजीवेष्वसंख्येयश्रेणिप्रदेशराशिप्रमाणानि सर्वदैव लोकेऽस्मिन्नव्यवच्छिन्नानि भवन्ति, कार्मणशरीराणि तु सर्वसंसारिजीवानामनन्तानि सदैव न व्यवच्छिद्यन्ते, आहारककाययोगस्तर्हि किं सर्वकालं न लभ्यते येनात्र वर्जित इति चेदेवमेवैतत् , तथा चोक्तम्-" आहारगाई लोए छम्मासं जा न हुतिवि कयाइ । उक्कोसेणं नियमा एक समयं जहण्णेणं ।। १ ।। हुंताई जहण्णेणं एक दो तिन्नि पंच व हवति । ॥२४९।। उकासेणं जुगवं पुहुत्तमेगं सहस्साणं ॥ २॥" ति. इह च गाथायां यद्यपि 'सेसाण सम्वद्ध' मिति भणनादाहारककाययो लामवन्ते, तधौदारिकाण्यानालन्यन्ते, वैक्रियशु सर्वसंसारि ARRC46

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308