Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
जीवसमासे नराणां परलोकगमने सति सर्वा अपि गतयो भवन्ति, ते हि मृताः सन्तो नारकतिर्यग्नरामरलक्षणासु संसारवर्तिनीषु चतसृ- नरसंझ्यसहैमीवृत्ती. प्वपि गतिषु तबाहर्भूतायां सिद्धिगतौ च गच्छन्तीत्यर्थः, तियचस्तु पंचेन्द्रियास्तावद् द्विविधाः- संझिनोऽसविनय, तत्र संन्नि- शितिर्यगुअंतरद्वारं ४ पंचेन्द्रिया नारकतिर्यग्नरामरसम्बन्धिनीषु चतसृष्वपि गतिवृत्पद्यन्ते, केवलं देवगतौ य एषां विशेषस्तमाह-सण्णितिरिक्खाणे- त्पतिः
& त्यादि, संज्ञिपंचेंद्रियतिरश्चां देवगतावुत्पद्यमानानां भवनपतिव्यन्तरज्योतिष्केष्वावशेषेण सर्वत्रोत्पत्तिर्भवति, वैमानिकेषु त्वष्टमं ॥२५३॥
| सहस्रारदेवलोकमेव यावदुत्पद्यन्ते, न तु परेणानतदेवलोकादिषु, तथाविधयोग्यताऽभावादिति भावः, असंज्ञिपंचेन्द्रिया अपि ४ तिर्यचश्चतसृष्वपि नारकादिगतिघृत्पद्यन्ते, केवलं नरकदेवगत्योरुत्पद्यमानानाममीषां यो विशेषस्तमुपदर्शयति- 'धम्माए' इत्यादि,
सकलानि-सम्पूर्णानि पंचापीन्द्रियाणि यस्यासौ सकलेन्द्रियः-पंचेंद्रियोऽसंज्ञा-समूर्छजस्तिर्यग्नारकेपुत्पद्यमानस्तावद् धर्माभिधानायामेव प्रथमनरकपृथिव्यामुत्पद्यते, न शेषासु द्वितीयादिपृथ्वीषु, तत्राप्युत्कृष्टतोऽपि पल्योपमासंख्येयभागायुष्केष्वेव जायते, | नाधिकायुष्केष्विति विशेषः, देवगतौ पुनरुत्पद्यमानो भवनपतिव्यन्तरेष्वेवोत्पद्यते, न तु ज्योतिष्कवैमानिकेषु, तत्रापि पूर्ववत् पल्योपमासंख्येयभागायुष्कष्वेव जायते, न परत इति गाथार्थः ॥ २४४ ॥ ननु संजिनामसंज्ञिनां च पंचेन्द्रियतिरश्चां गतिरुक्ता, शेषास्त्वेकेन्द्रियादयस्तिय॑चः क्वोत्पद्यन्त इत्याह
तिरिएसु तेउवाऊ सेसतिरिक्खा य तिरियमणुएसु । तमतमया सयलपसू मणुपगई आणयाईया ॥ २४५ ॥ 8 ॥२५॥ | तेजाकायिका वायुकायिकाश्चैकेन्द्रियतियंचस्तिर्यक्ष्वेवोत्पद्यन्ते नान्यत्र, अग्निवायूनामेकैव तिर्यग्गतिरुत्पत्तिस्थानं, शेपासु पुन रकम
ब

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308