Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 260
________________ एकेन्द्रिय नारकदेवगतिः A क जीवसमासे नुष्यदेवगतिलक्षणासु तिसृष्वपि गतिष्वमी नोत्पद्यन्त एवेत्यर्थः, 'सेसतिरिक्खाये'त्यादि,उक्तशेषास्तु तियच पृथिव्यवनस्पतिलक्षणा हैमीवृत्तौ। एकेंद्रिया द्वित्रिचतुरिंद्रियलक्षणा विकलेंद्रियाश्च तिर्यक्षु मनुष्येषु चोत्पद्यन्ते,न देवनारकेष्विति भावः, आह-नन्वेवं तिरचा मनुष्याणां अंतरद्वारं च निरूपितमुत्पत्तिस्थानं, नारकदेवास्तु क्वोत्पद्यत इत्याह-'तमतया सयलपसुति सकलशब्देनेंद्रियाण्याश्रित्य परिपूर्णा इह विव॥२५४॥ ४ क्षिताः, ते च पंचेन्द्रिया एव भवन्ति, पशवस्तु तिर्यचः, ततश्च तमस्तमजाः सप्तमपृथिवीनारकास्तावत्तत उद्वृत्ताः संतः पंचेंद्रिय |तियंच एव भवंति, न मनुष्यादिरूपा इत्यर्थः, 'मणुयगई आणयाई य'त्ति आनतं नवमदेवलोकमादौ कृत्वा ये उपरि वर्तते | प्राणतारणाच्युतवेयकानुत्तरविमानवासिनस्त आनतादयो देवाः केवलमनुष्यगतय एव भवति, मनुष्येष्वेवोत्पद्यते न तिर्यगादि|विति भाव इति गाथार्थः ।। २४५ ।। शेषास्तर्हि नारकदेवाः क्व जायत इत्याह-- पंचेन्दियतिरियनरे सुरनेरइया य सेसया जति । अह पुडविउदय हरिए ईसाणंता सुरा जंति ॥२४६॥ है उक्तशेषा भवनपतिव्यंतरज्योतिष्कलक्षणाः सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलांतकमहाशुक्रसहस्रारदेवलोकवासिनश्च सुरा रत्नप्रभादिषष्ठपृथवीवर्तिनश्च नारकाः ' पंचिंदियतिरियनरे ' पंचेंद्रियेषु तिर्यक्षु नरेषु च 'यान्ति' उत्पद्यंत इत्यर्थः, आह-नन्वमी | | भवनपत्यादयो देवास्तिर्यमृत्पद्यमानाः किमिति पंचेंद्रियेष्वेव निर्दिष्टाः, अन्यत्र एकेंद्रियेष्वपि केषांचिदुत्पादश्रवणादित्याह'अह पुढविउदयहरिए ' इत्यादि, अथशब्दो विशेषोपदर्शनार्थः, भानपत्यादय ईशानदेवलोकपर्यता देवा विशेषतश्चिन्त्यमाना बादरपर्याप्तपृथिव्यप्कायिकेषु प्रत्येकपर्याप्तहरितकाये चोत्पद्यन्ते, न पुनः शेषेकेंद्रियविकलेंद्रियष्विति भावः, सनत्कुमारादिवर्तिनस्तु ॐॐॐॐॐ रक- ॥२५४॥ CA

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308