Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 264
________________ जीवसमासे हैमीवृत्ती अंतरद्वारं 45A4 ॥२५८॥ सिध्यतां चतुर एव समयान् यावत् निरन्तरं सिद्धिः, पंचाशीतेस्त्वारम्य षण्णवतिं यावत् सिध्यतां त्रीनेव समयान् यावत् निरन्तरं सिद्धिमतासिद्धिः, सप्तनवतेस्त्वारभ्य व्यत्तरशतं यावत् सिद्ध्यतां द्वावेव समयौ सिद्धिः, यदा तु व्युत्तरशतादारभ्याष्टोत्तरं शतं यावदुत्कृष्टतः त्पादः समयेनैव युगपत् सिद्धयन्ति तदा तमेवैक समयं सिद्धिः, परतस्तु समयादिकमन्तरं सम्पद्यत इति, अन्ये तु व्याचक्षते-प्रथमसमये जघन्येनैकः सिद्धयति उत्कृष्टतस्तु द्वात्रिंशदिति, द्वितीयसमये तु जघन्येनैकः उत्कृष्टतस्त्वष्टचत्वारिंशदिति, एवं तृतीयसमये उत्कृष्टतः षष्टिः चतुर्थसमये तूत्कृष्टतो द्वासप्ततिः पंचमसमये चतुरशीतिः षष्ठसमये षण्णवतिः सप्तमसमये व्यत्तरं शतम्, एवमष्टमसमये जघन्यत एको द्वौ वा उत्कृष्टतस्त्वष्टोत्तरं शतं सिद्धथति, एवं जीवाः प्रतिसमयं निरन्तरमेव सिद्धयन्त उत्कृष्टतोऽष्टौ समयान् यावल्लभ्यन्ते, एतच्च व्याख्यानं प्रज्ञापनादिभिः सह व्यभिचरतीति फल्गु वल्गु वेति बहुश्रुता एंव विदन्तीति गाथार्थः ॥२४८॥ अथ यथोक्तानामेव द्वात्रिंशदादीनामुत्कृष्टसिद्धपदानां संग्रहगाथामाह बत्तीसा अडयाला सट्ठी वावत्तरी य योद्धब्बा । चुलसीई छण्णउइ दुरहिय अठुत्तरसयं च ।। २४९ ॥ यदा प्रतिसमयं जघन्यपदे एकादय उत्कृष्टतस्तु द्वात्रिंशत् सिद्धयन्ति तदा निरन्तरमष्टौ समयान् सिद्धकालः, यदा पुनस्वय-2 खिंशदादयः पर्यन्तेऽष्टचत्वारिंशत् प्रतिसमयं सिद्धान्त तदा सप्त समयाः, यदा त्वेकोनपंचाशदादयोऽवसाने षष्टिस्तदा षट् समयाः, यदा त्वेकषष्टयादयोऽन्ते द्वासप्ततिस्तदा पंच समयाः, यदा तु त्रिसप्तत्यादयो निधने तु चतुरशीतिस्तदा चत्वारः समयाः, ॥२५८॥ यदा तु पञ्चाशीत्यादयोऽवसाने षण्णवतिस्तदा त्रयः समयाः, यदा त्वादौ सप्तनवतिरन्ते पुनयुत्तरशतं तदा द्वौ समयो, यदा क- %AHAR G

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308