Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 265
________________ ऽनन्तरमवश्यं समयान्तरसहासयतामष्टव्या, एतदेव चेह सिद्धिाभिहिता सा प्रसङ्गमुखेनवात स्पाद जविसमास हेमीवृत्ती अंतरद्वार ॥२५९॥ 5453 पुनर्जघन्यादिपदे व्युत्तरशतादय उत्कृष्टतस्त्वेकसमयेनैव युगपदष्टोत्तरशतं सिद्धयति तदा स एवैकः समयो जीवानां सिद्धिप्राप्तिकालः | नरकेषततोऽनन्तरमवश्यं समयाधन्तरसद्भावादित्येतत् सर्व प्रागपि गतार्थ, शिष्यानुग्रहार्थ तु पुनरप्युक्तमिति, तदेवमष्टौ समयाः सिद्धानां निरन्तरं सिद्धिात्रिंशत्पर्यतानामेव सिद्धयतामष्टव्या, एतदेव चेह प्रकृतम्-'अद्वेव सिद्धाण'मिति निर्देशादिति, या तु त्रय &ामनुष्येषुच | स्त्रिंशदाद्यष्टचत्वारिंशत्पर्यन्तादीनां सिद्धयतां नैरंतर्येण सप्तसमयादिका सिद्धिरभिहिता सा प्रसङ्गमुखेनैवीत, अनया च गाथया | द्वात्रिंशदादीन्युत्कृष्टपदानि संगृहीतानि, जघन्यानि तु स्वयमेव परिभावनीयानि, अष्टसप्तसमयादिसंग्रहोऽप्यनया गाथया | द्रष्टव्यस्तद्यथा-"अट्ठ य सत्त य छप्पंच चेव चत्तारि तिनि दो एकं । बत्तीसाइपएसु समया भाणया जहासख ॥ १॥"x द्वितीयव्याख्याने तु सप्तसमयादिपक्षो नोक्त एव, अष्टसु च समयेषु यथासंख्य यानि द्वात्रिंशदायष्टपदान्युक्तानि तान्यनया | गाथया संगृहीतानि, जघन्यादिपदानि त्वष्टस्वपि सययेवेकद्वयादीनि, तानि च सुखस्मरणीयान्येवेत्यलं विस्तरण, प्रक्षेपगाथा चेय, पूर्वटीकाकारण साक्षादव्याख्यातत्वात् , सूत्रादर्शेषु च केष्वप्यदर्शनात् , केवलं संग्रहाथिनामुपयोगिनीति व्याख्यातेति गाथार्थः ॥ २४९ ॥ तदेवं येषु जीवेषु यावन्तं कालमुत्पादोद्वर्तनयोरन्तरं न सम्भवति तदेतदुपदर्शितम् , साम्प्रतं तु नरकगत्यादिघूत्पादोदर्तनयोर्यावन्तं कालमन्तरं सम्भवति तदुपदर्शयबाहचउवीस मुहुत्ता सत्त दिवस पक्खो य मास दुग चउरो । छम्मासा रयणाइसु चउवीस मुहुत्त सण्णियरे ॥२५॥ ॥२५९|| इह नरकगतौ तिर्यग्मनुष्यगतिका जीवास्तावदनवरतं सर्वदैवोत्पद्यते कदाचिदन्तरमपि भवति, कियन्तं कालं यावदिति ASS

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308