Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
हैमीवृत्ती
नसो इयरे तत्थेक दो व ना केवलिनो वाच्युत्कटाया कामाय' ति कषायाः क्रोध
जीवसमासे एतावपि च वाग्योगोपयोगमनोयोगोपयोगी प्रत्येकमुत्कृष्टतोऽप्यन्तर्मुहूर्तमेव भवतः, इह यद्यप्येकयागव्यापारकालेऽन्ययोगव्या
कषाय| पारोऽप्यन्तर्गतः सम्भाव्यते तथापि वातादिदोषाणामिवोत्कटानुत्कटतामाश्रित्य तत्तद्व्यपदेशाव्यपदेशासद्धिः, उक्तश्च- वायाई
स्थितिः कालद्वारे धाऊण जाहे जो होइ उक्कडो धाऊ । कुविओत्ति सो पवुच्चइ न य इयरे तत्थ दो नत्थि ॥१॥ एमेव य जोगाणं तिण्हवि जो जाहेर ॥२३४॥
| उक्कडो जोगो । तस्स तहिं निदेसो इयरे तत्थेक्क दो व नवा ॥२॥' इयरे तत्थेक्क दोवनव' ति उत्कटाद्योगादितरोऽनुत्कटस्तवैको वा भवेत् द्वौवा भवेतां न वा भवेदिति, इयमत्र भावना-केवलिनो वाच्युत्कटायां कायोऽप्यस्ति, अस्मदादीनां तु मनःकायाविति, शैलेश्यवस्थायां तु केवलिनः कायनिरोधकाले स एव केवलो भवति नान्य इति । 'कसाय' ति कषायाः क्रोधमानमायालक्षणास्तेषामपि परा-उत्कृष्टा स्थितिः प्रत्येकमन्तर्मुहर्तमेव, जघन्यतोSपि त्रयाणामन्तर्मुहूर्तमेव, लोभस्य तु समयोऽवस्थितिः, विशिष्टं | चोपयोगमाश्रित्य क्रोधादीनामियं स्थितिः, अन्यथा सत्तामात्रेण क्रोधादयः सदैव विद्यन्त एवेति, ततश्चेदमुक्तं भवति-क्रोधमान
मायास्पयुक्तः प्रत्येकं जघन्यत उत्कृष्टतश्चान्तर्मुहर्त्तमवतिष्ठते, लोभोपयुक्तस्तु जघन्यतः समयमुत्कृष्टतस्त्वन्तर्मुहूर्तमेवः उक्तञ्चदा'कोहकसाईणं भंते ! कोहकसाइत्ति कालओ केच्चिरं होइ ?, गोयमा ! जहण्णेणवि उक्कोसेणऽवि अंतोमुहुत्तं, एवं माणमायाकू
साइवि, लोभकसाई जहण्णेणं एक समयं उक्कोसेणं अतोमुहुत्तं 'ति, अयमत्रार्थः-क्रोधमानमायोपयुक्तः प्रत्येकं जघन्यतोऽन्तर्मुहर्त्तमुत्कृष्टतोऽपि तदेव बृहत्तरमवतिष्ठते, लोभोपयुक्तस्तु जघन्यतः समयं, कथमिति ?,उच्यते, य उपशान्तमोहः प्रतिपतन्नेक समयं लोभपुद्गलान् वेदयित्वाऽनन्तरं कालकरणादनुत्तरसुरेघृत्पद्यते, तस्य किल युगपत् सर्वेऽपि कषायाः प्रदेशोदयेनोदयमागच्छन्ति, न तु केवलो लोभ एवेत्येवं जघन्यतो लोभकषायोदयः केवलः समयमैकमवाप्यते, उत्कृष्टतस्त्वन्तर्मुहूर्त क्रोधादिवदेव मन्तव्यम् ,
SARKARISM
SHARॐॐॐAE
॥२३४॥

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308