Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
1
-
अचक्षुर्दर्शनादि स्थिति काल:
6
RAO
सागरावमसहस्सं साइरेग' ति, तदनेन सातिरेकसागरोपमसहस्रस्थितिप्रतिपादकेन सिद्धान्तवचनेन सह एतत् सागरोपमसहस्र
द्वयस्थित्याभिधायकं वचनं विसंवदति, अपरं च- पज्जत्तयसयलिन्दिय सहस्समम्भाहियमुहिनामाणं । दुगुणं च तसत्ति भवे' हैमीवृत्तौ इत्यादिप्रागुक्तगाथायामस्मिन्नेव ग्रन्थे तथा सिद्धान्त च सर्वेषामेव द्वीन्द्रियादित्रसानां सातिरेकसागरोपमसहस्रद्वयलक्षणः कालद्वारे | स्थितिकालः प्रतिपादितः स कथं केवलानामेव चक्षुर्दर्शनिनां चतुरिन्द्रियपंचेन्द्रियाणां सम्भवति?, चतुरिन्द्रियाणां हि संख्येयः काल
8. पंचेन्द्रियाणां तु सातिरेकं सागरोपमसहस्रमकं प्रस्तुतग्रन्थे सिद्धान्ते च कायस्थितिरुक्ता, न चैताँश्चतुःपंचेंद्रियान् विहायान्येषां ॥२३९॥
चक्षुर्दर्शन सम्भवति, ततः सिद्धान्तोक्त एव चक्षुर्दर्शनस्य स्थितिकाला युक्त्या संगच्छते, न तु प्रस्तुतग्रन्थोक्तो, युक्तिविरोधादिति, 'अचक्खु 'त्ति, अचक्षुर्दर्शनी जीवः चक्षुर्वजशेषेन्द्रियचतुष्टयदर्शनलब्धिमान् जन्तुरिति तात्पर्यम्, अभव्यमाश्रित्यासौ अकारस्य | लुप्तस्येह दर्शनादनादिरपर्यवसितश्च भवति, अभव्यानां स्पर्शनेन्द्रियमाश्रित्याचक्षुर्दर्शनलब्धेरनादित्वादपर्यवसितत्वाच्चेति, 'सपज्जवसिओत्ति य' त्ति अनादिरित्यनुवर्तमानमेव सम्बध्यते, ततश्च स एवाचक्षुदर्शनी जन्तुर्भव्यमाश्रित्यानादिः सपर्यवसितश्च | भवति, भव्यानां स्पर्शनेन्द्रियमपेक्ष्याचक्षुर्दर्शनलब्धेरनादित्वात् केवलज्ञानोत्पत्तिकाले पर्यवसितत्वाच्चेति, अवधिदर्शनकेवलदर्शनद्रा योस्तु स्थिातिकालो ग्रन्थविस्तरभयादिकारणात् सूत्रकृता नोक्तः, स चागमे इत्थं प्रतिपादितः स्वयमेव द्रष्टव्यः- 'ओहिदसणी णं
भंते ! ओहिदंसणित्ति कालओ केच्चिर होइ ? गोयमा ! जहण्णेण एकं समयं उक्कोसेण दोछावट्ठीओ सागरोवमाणं साइरंगाउ 'त्ति, 51 अस्य भावना- इह तियङ्मनुष्याणामन्यतरः कश्चिद्विभंगज्ञानी सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिषु नरकेषत्पन्नः, तत्र
चोद्वर्तनाकालासन्नं सम्यक्त्वं प्रतिपद्य पुनः प्रतिपत्य च विभंगज्ञानान्वित एवाविग्रहेण पूर्वकोटीस्थितिषु तिर्यक्षु जातः, स्वायुःपर्यन्ते
R
-
RECE
।२२।
ENफर

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308