Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
जीवसमासे हमीवृत्ती कालद्वारे
॥२३८॥
-%AE%AA-RECE
सपर्यवसितं भवति, प्रतिपतितसम्यग्दृष्टीनां पुनर्जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतस्त्वपापुद्गलपरावर्त इत्येवंरूपं सादिसपर्यवसित ज्ञानदर्शन कालं यावत् प्राप्यते, उपलक्षणव्याख्यानादिदं तावत् स्वयमेव द्रष्टव्यम् , विभङ्गज्ञानस्य तु स्थितिं सूत्रकार एवाह- 'विभंगस्साल स्थितिः भवडिई' ति यत्र तिर्यग्भवे मनुष्यभवे वा स्थितस्य जन्तोर्विभंगज्ञानमुत्पन्नं यत्र च भवे तेन गृहीतेन गच्छति तयोर्भवयोरुत्कृष्टा स्थितिः सा किंचिन्न्यूना विभंगज्ञानस्य नैरन्तर्येणोत्कृष्टाऽवस्थितिकालरूपतया विज्ञेयेति तात्पर्यम् , तथाहि-तिरश्चो मनुष्यस्य वा किंचिद् व्यक्तस्य सतः कस्यचिद् विभंगज्ञानमुत्पन्नम् , तेन चोत्पन्नेन देशोनां पूर्वकोटिमिहासौ जीवितः, गुणाभासेन हि केनचिद् विभंगज्ञानमुपजायते, स च गुणाभासः किंचिदव्यक्तस्यैव भवति, अतः पूर्वकोटर्देशोनता, ततश्चाप्रतिपतितविभंग एवं अधःसप्तमपृथिव्यामुत्पन्नस्त्रयस्त्रिंशत्सागरोपमानि जीवित इत्येवं विभंगज्ञानस्य भवद्वय नरन्तर्येण देशोनपूर्वकोट्याऽधिकानि त्रयस्त्रिंशत् सागरोपमान्युत्कृष्टतः स्थितिकालः सिद्धो भवति, जघन्यतस्तु समयरूपः, स चेत्थभवगन्तव्यः-मिथ्यादृष्टः कस्यचिद्विशुद्धिमासादयतः समयमेकं विभंगज्ञानमुत्पन्न, तदनन्तरं च प्रकर्षमनुभवन्त्यां विशुद्धौ सम्यक्त्वे लब्ध तदेव विभंगज्ञानमवधिरूपतया परिणतमित्येवं जघन्यतः समयप्रमाणोऽस्यावस्थितिकालः, उक्तं च-“विभंगनाणी णं भंतेविभंगनाणित्ति कालओ केच्चिरं होइ, गोयमा! जहण्णेणं एक समयं उक्कोसेण तेत्तीस सागरोवमाई देसृणाए पुवकोडीए अब्भहियाई" ति, तदेवं ज्ञानानामज्ञानानां च प्रोक्तः स्थिति| कालः,अथ चक्षुरादिदर्शनानां तमभिधित्सुराह- 'चक्खुस्सुदहीण बेसहस्साई 'ति चक्षुषः-चक्षुर्दर्शनलब्धिरूपस्य सागरोपम- २३८॥ सहस्रद्वयं नैरन्तर्येणोत्कृष्टोऽवस्थितिकाल इति तावत् सूत्रकारभिप्रायः, एष चासंगत इव लक्ष्यते, समयविसंवादाधुक्तिविरोधाच्च तथाहि-समये तावदुक्तम्-'चक्खुदंसणी णं भंते ! चक्खुदंसणित्ति कालओ केच्चिरं होइ , गोयमा ! जहण्णेणं अंतोमुहुत्तं उकोसेणं

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308